________________
वराण
६२४
अभिधानव्युत्पत्तिट्र० कपर्दशब्दः ।
वरिषा-स्त्री-१५७-(शि.-१२)-परितु, श्रावण * वरमटति बराटः, त्रियते वा “अनिश"- | ભાદર માસ. (उणा-१४५) इत्याटः के वराटकः ।
द्र. क्षग्निशब्दः । वगण-धु-१७४-(शे.३२)-dz.
वरिष्ट-.-१३४०-सांY. द्र० अच्युताग्रजराब्दः ।
ट्र० उदुम्बरशब्दः । वराणसी--स्त्री-९७४. ४.शी.
* अतिशयेन वर वरिष्ठ । [] काशि, (काशी), वाणारसी, शिवपुरी । । वरिष्ठ-न.-१४२९-विशाव, भोट * वाराणसीशब्दस्य पृषोदरादित्वात् इस्वत्वे
द्र० उरुशब्दः । वाराणसी ।
* अतिशयेन ऊरू वरिष्ठ "प्रियस्थिर"-- वगरक-न.-१०६५-ही.
७।४।३८|| इतीष्ठे वगदेश: । 0 सूचीमुख, हीरक, रत्नमुख्य, वनपर्याय
वरुट---९३४- गरमा ३२नारी Mति. शब्दाः ।
* वृणन्ति वाटाः "गजद"-(उणा-१५३) ___* वरा अरका अस्मिन् वरारकम् । वरारोह-५-२१९-(श.-१८)-वि.
इत्युटः । ट्र. अच्युतशब्दः ।
वरुण-धु-४३-श्री मुनिसुव्रत २वामी मना (वरारोहा)-स्त्री-५०७-विशिष्ट प्रा२नी श्री. |
शासनव. वराशि-धु-६७२-5 पत्र.
वरुण-पु-१६९-५श्रिमहिना २वामी. । स्थूलशाट ।
वरुण-पु-१८८-३२५ देवता. * अवाश्नुतेऽङ्ग "अशोरचादिः” (उणा
द्र० अर्णवमन्दिग्शब्दः । ६८८) इति इप्रत्यये, आदेश्च रादेशे “वाऽवाप्योऽ
* वृणाति विभति वरुणः "ऋकयधदारिभ्य स्तनि"-३।२।१५६॥ इत्यत्र धातुनियमाभावमतेनावस्य वादेशे वराशिः, वृणोत्यमिति इप्रत्यये पृषोदरा
उणः"-(रणा-१९६) इत्युणः । दित्वावा पुंलिङ्गस्तालव्यान्तश्च ।
वरुणपाश--१३५१-(शि.१२१)- - . वगह-पु-१२८७-बड
द्र. अवहारशब्दः । द्र० आग्वनिकशब्दः ।
वरूथ-पु.-..-७५८-शस्त्राच्या पयवा २५ ७५२ * वृणोति बराहः “वृकटि"-(उणा-५९१)
નું લેઢા નું ઢાંકણ. इत्याहः । वरमाहन्तीति वा. वर आहारोऽस्येति
। रथगुप्ति । पृषोदगदित्वाद् वा ।
* वृणन्ति गुप्त्यर्थ रथमनेन वरूथः लोहादिमयी वराहकर्णक-पु-७८७-(शे.-1५२)-१३२ विश्५. आवृत्तिः "जवभ्या"-(उगा-२३६) इत्यूथः पुंक्लीवरिवस्था-स्त्री-४९७-सेवा, मति.
बलिङ्गोऽयम् । द्र० आराधनाशब्दः।
वरूथिनी-स्त्री-७४६-१२४२. परिवःकरणं वरिवस्या “नमोवरिष"--३1४/
ट्र. अनीकशब्दः । ३७॥ इति सेवायां क्यन् ।
* वरूथो रथगुप्तिरस्त्यस्यां वरूथिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org