________________
সঙ্গিবন্ধী
६३१
वस्त्र
वसु-न.-१०६३-२ल.
द्र० मणिशब्दः ।
* वसति लक्ष्मीरत्र वसु क्लीवलिङ्गः । वसु--१०९९-२मनि.
द्र० अग्निशब्दः ।
* चमन्ति देवा अस्मिन् वसुः । वसु-धु-१९१४-११, 3.
द्र० अपिशब्दः ।
* वसन्ति पक्षिणोऽत्र वसुः । वसु-धु-११७२-पीना भाग.
D खण्डीर, प्रवेल,जय, शारद ।
* मुदगे पीतवणे बसति विने वमुः पुंलिङ्गः । वसु-५-८९-(शे.५)- देवता. वसु-न.-९.४२-((२१.८3)-सा५२मा, १२ भी
द्र० कमाभवशब्दः । वसु.न.-१०४३-(शे १६२)-३५.
द्र० कलधौतशब्दः । वसुक-न.-९४२-सा५२ भी
द्र० ममाभवशन्दः ।
* वसति चसु वस्वेव वसुकम्, बन्माला "गैमक वमुक वसु" । वसुदेव-५-२२३-शना पिता.
[] भूकश्यप, दिन्दु, आनकदुन्दुमि ।
* वमुना दिव्यति वसुदेवः । वसुदेवता स्त्री-११४-निष्ठा नक्षत्र.
श्रविष्ठा, धनिष्ठा । * वमवो देवताऽस्या वसुदेवता । वसुदेवभू-धु-६९७-९ वासुदेव.
* बमु धनं धत्ते वसुधा, “आतोडोड-" ॥५ ।११७६।। इति डः । वसुन्धरा-स्त्री-९३५-वी.
द्र० अचलाशब्दः ।
* वसनि धारयति बसुन्धरा “धारेवच'' ॥५॥१।११३॥ इति खः । वसुपूज्यराज्-५-३७-श्री वासुन्य २वाभी म. ना पिता.
* अन्य राजभिर्वसुभिः श्वनैः पूज्यते इति वसु. पूज्यः स चासो राट् च वसुपूज्यराट् । वसुप्रभा-२त्री-१९१-श.४१)-मेरकी नगरी
द्र० अलकाशब्दः । वसुमती-स्त्री-९३६-४ी.
ट्र० अचलाशब्दः ।
* वसूनि सन्त्यस्यां वसुमती । (वसुरुचि)-५-१८३-1-44', देव। नाया .
__ट्र० गन्धर्वशब्दः । वसुसारा-२त्री-१९१ (शे.४१)-मेरनी गरी.
द्र० अलकाशन्दः । वस्तृक-न.-९४२-सा-१२ भाई
ट्र० रूमाभवशब्दः । वस्त---१२७५-१४२।.
द्र. अजशब्दः । * बस्ते छादयति वस्तः “दम्यमि' (उणा-२००) इति तः । वस्ति-पुं-स्त्री-६६७-६शायी (वस्त्र छेडाय ते.)
द्र० दशाशब्दः ।
* वस्यतेऽनया वस्तिः, अच्छिन्नदशस्य वस्त्रस्याच्छादनाम्नात्, पुंस्त्रीलिङ्गः पालज्ञा''-(उणा-६४६) इति तिः । वस्तुक-4.-९४२-सासर भीड़
द्र० रुमाभवशब्दः ।
* वमुगन्धि वस्तूकं नाम लवणम् । वस्त्र-पुन.-६६६-पत्र, ४५
* वमुदेवाद भवति बमदेवभूः । वसुधा-स्त्री-९३५-वी.
ट. अचलागन्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org