________________
६२॥
अभिधानव्युत्पत्ति
--..-mant
r
amanna
શદ બને છે ઉદા. શિવ વધૂ.
वधू-खी-५०३-स्त्री, नारी.
द्र. अबलाशब्दः ।
* उह्यते वधूः “वहेध' च” (उणा-८३२) इत्यूः । वधू-स्त्री-५१३-पत्नी.
द्र० कलत्रशब्दः ।
* उहाते वधः । वधू-स्त्री----५१४-पुत्रवधु.
द्र० जनीशब्दः । __* उह्यते वधूः । वधूटी-स्त्री-५१२-परोसी युवान स्त्री.
सुवासिनी, चिरिण्टी, (स्ववासिनी, वध्वटी) [चरिण्टी, चिरण्टी शि.४०] ।
* बध्नाति कटाशैर्वधूटी “बन्धः" (उणा१५७) इति किटः "वयस्यनन्त्ये' २१४॥२१॥ इति डीः । वधूटी-स्त्री-५१४-(शि.४१)-पुत्रवधू.
ट्र० जनीशब्दः । (वध्वटी)-स्त्री-१२-५२णेसी युवान स्त्री.
द्र० वधूटीशन्दः । धन--.-१०६९-पाती.
द्र० अपशब्दः ।
* वनति वनम् । वन-न.-१११०-१ .
द्र० अटवीशब्दः ।
* वन्यते वनं वर्षादित्वादल । वनगव-पु-१२८६-२७.
गवय, गोसदृक्ष, अश्ववारण ।
* वनस्य गौवनगवः । वनन्तप-पु-१२८०-(शे.१८२)-तरे।.
द्र. अस्थिभुजशब्दः । वनप्रिय--१३२१-अयस.
द्र० कलकण्टशब्दः ।
* वनं प्रियमस्य वनप्रियः । घनबिडाल-१३०१-(शि.१२५)- सी रिसाउ..
द्र० आखुभुनशब्दः । वनमक्षिका-स्त्री-१२१५-3स, otी भांप.
दंश। * मक्षति मक्षिका, वनस्य मक्षिका वनमक्षिका । वनमालिन्-५-२१७-विषY, .
द्र० अच्युतशब्दः ।
* वनमालाऽस्त्यस्य वनमाली, शिखादित्वादिन् । वनराज-धु-१२८५ -(शे.१८४)-सिंह.
द्र० इभारिशब्दः । वनवनि-पु-११०१-वानस, सनी मनि.
1 दव, दाव ।
* वनस्य वसिर्व नवह्निः । वनव्रीहि-५-११७६-०४ी योा .
नीवार । * बनस्य ब्रीहिर्वनव्रीहिः । वनश्रृङ्गाट-पु-११५६-५३.
द्र० गोक्षरशब्दः । वनस्पति-५--१११६--सन भावता प्रथभथी ४३५ यावे ते.
* पुष्पेविना फलवान वृक्षः वनस्पतिः, वर्चस्कादित्वात् साधुः । वनाज-घु-१२७८-१८सी मरो.
द्र. इडिक्कशब्दः ।
वनस्याजो वनाजः । वनाश्रय-पु-१३२३-31131 नी सात त ५४ से त.
वनमाश्रयोऽस्य वनाश्रयः । 'वनायु'-.-१२९३-९२१.
द्र० कुरङ्गशब्दः । वनिता-श्री-५०३-स्त्री, नारी.
द्र० अबलाशब्दः । * वन्यते भज्यते स्म वनिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org