________________
प्रक्रियाकोशः
वधू
* वदति मातरं दृष्ट्वा वत्सः "मावावद्य"
सिमादित्वाल्लः । (उगा-५६४) इति सः ।
वत्सादनी-श्री-११५७-गी. वत्स--१५७-(२.२७)-वास.
द्र० अमृताशब्दः । द्र० अनुवत्सरशब्दः ।
* वत्सैरद्यते वत्सादनी ।
वद-धु-३४६-याय समोसना२, ता. वत्सक-पु-११३७- , .
वक्ता, बदाबद । ट्र० कुटजशब्दः ।
* वदतीति वदः । वत्सकामा-श्री-१२७१-वा७२॥ने छिनारी घदन-न.--५७२-४५. गाय.
ट्र० आननशब्दः । -वत्सला ।
* उद्यतेऽनेनेति वदनम् । * वत्स स्नेहात् कामयते वत्सकामा ।
वदन्य-धु-३५१-प्रियवालीया हान सपना२.
11 बदान्य । वत्सतर-'-१२६०-मोटी १७२४१.
* वदने साधुर्वदन्यः । - दम्य ।
वदान्य--३५१-प्रियवाशीथी न यापना२. ** हसितो वत्सो वत्सतरः "वत्साक्षाश्वप भ"-..
1 बदन्य । ७।३।११।। इति तरट्, हासो द्वितीयवयःप्राप्तिः ।
* प्रियंवद: दानशील: सन् वदति प्रियं ददावत्सनाभ-५-११९६-स्थावर वनस्पति मन्य
नो वदान्यः "वदिसहिन्यामान्यः" (उणा--३८१) ट्र० अकोलसारशब्दः ।
इत्यान्यः दानशीलप्रियवाचौ वदान्यौ पृथगित्येके । * वत्सस्येव नाभिरस्य वत्सनाभः ।
द्भागुरि:-'शक्लो वदान्यः प्रियवाक वदान्यो
दानशीलकः ।" वत्सपत्तन--.-९७५-शायी नगरी
वदाल---१३४५-(0.1८७)-२६ वाजा 1 कौशाम्बी।
भ७. * वत्सराजस्य वत्सदेशे वा पत्तनं वत्सपत्तनम ।
द्र० वादालशब्दः । वत्सर-पु-१५८-१२स.
वदावद-पु-३४६-वरता, या मोसना२. द्र० अनुवत्सरशब्दः ।
0 वद, वक्ता । वसन्ति ऋतवोऽत्र वत्सरः “मीज्यजि"-(उणा--
* वदतीति वदावदः “चराचर"-४।२।१३।। ४३९) इत्यादि नासरः ।
इत्यचि कृतद्वित्वो वा निपात्यते । वत्सरादि-धु-१५२-भागश२ मदिना.
वधी-धु-स्त्री-९१५-यामीनी होरी, पावर. द्र० आग्रहायणिकशब्दः ।
नद्धी, वरत्रा । * वत्सरस्यादिवत्सरादिः ।
* वर्धते दीर्घाभवति चमरज्जुत्वात् वद्धा वत्सल-धु-४७८-स्नेहवानी, प्रेम
पुंस्त्रीलिङ्गः, "भीवृधि"-(उणा-३८७) इति सः । स्निग्ध ।
वध-धु-३७०-हिंसा. * वत्सोऽस्त्यस्य वत्सलः, सिध्मादित्याद लः।
द्र० अपासनशब्दः । वत्सला-स्त्री-१२७१- वासनेनारीगाय.
*हननं वधः 'हनो वा वधू च ५।३।४६॥ - वत्सकामा ।
इत्यध् । * वत्स लाति वत्सला, वत्सोऽस्त्यस्या वा । वधू-स्त्री-८-(प.) आ नेवाथी पनी वाय:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org