________________
वडवा
६१८
अभिधानव्युत्पत्ति
* अवटुर्वदुः क्रियतेऽनेन वटकरणम् ।
वणिज-धु-८६७-वेपारी. वडवा-स्त्री-१२३३-थोरी.
द्र० आपणिकशब्दः । द्र० अश्वादान्दः ।
* पणायति व्यवहरते वणिक "भूपणिभ्यां"* वह आग्रहणं सौत्रः, वडति गर्भ वडवा ] (रणा-८७५) इतीज , वणादेशश्च । "वहिवटि"-(उणा-५१५) इत्यवः वट वल हयं
वणिज्या-स्त्री-८६७-३५।२. वा वातीति वा अयोऽस्यां वति नरुक्ताः ।
1 सत्यानृत, वाणिज्य । वडवा-स्त्री-,३४-(शे.११४)-हासी.
___ वणिजः कम “सम्विवणिगदूताद"-७१।६३॥ द्र० कुटहारिकाशब्दः ।
इति ये वणिज्या । वडवाग्नि-y-१८-(प.)-वानर समुद्र ना अग्नि .
घण्ट-५-८९२-हातानी भो,हाथी. वडवानल-धु-१८-(प.)-4वान। समदनी मनि. * वण्ट्रयते विभज्यते वण्टः । 'वडवानल'-..११००-१वानस.
वण्ट---१४३४-भाग, दिरसो. द्र० अश्यग्निशब्दः ।
अंश, भाग, वण्टक । वडवामुख-पु-११००-वडवानल समुद्र नायग्नि.
* वण्ट्यते विभज्यते वण्टः । द्र० अध्यग्निगाब्दः ।
'वण्टक'-पु-१४३४-मान, हिस्सो. * वडवा या इव मुखमस्य वडवामुखः ।
द्र० अंशशब्दः । वडवामुख-न.-१३६२-पातास, नागोय.
वण्ड-'-४५५-२॥ यामरी वागा. द्र० अधोभुवनशब्दः ।
Oशिपिविष्ट, दुधर्मन् , द्विनग्नक । * वडवामुग्वमिव मुखमस्य वडवामुखम् ।।
* वण्डते पिधत्ते वण्डः बनति वा "पञ्चमाडः" (वडवावदि)--१८-(प.)-वानर, समुद्र ने
(उणा-१६८) इति डः । अनि . वडवासत-y-6. 4.)-१८१-२वगना बघ
वतस-न.-६५४-(शि.५3)-भरत ३५२ भृगुट
ના આકારે નાંખેલી માલા. द्र. अधिजशब्दः । * वडवायाः सुतौ वडवासुतौ ।
द्र० अवत सशब्दः । वडिश-५-९२९-भा७३ ५४ा न मां
वत्-अ.-१५४२-(शे.२००)-2ौ, २२"1. गरस.
द्र० एक्शब्दः । - मत्स्यवेधन, 'बडिश' ।
'वतोका'-स्त्री-१२६७-वत्स भरी तोहाय * 'वड आग्रहणे सौत्रः' वइयतेऽनेन बडिशं,
तवी गाय. स्त्रीक्लीयलिङ्गः, "कुलिकनि"-(उणा-५३४) इतीशः।
। अवतोका, स्रवद्गर्भा । 'वड़'-.-१४३०-विशाण.
वत्स-.--.-६०२-छाती. द्र० उरुशब्दः ।
द्र. उरस्वान्दः । वणिग्मार्ग---९८८-१२, हुनानी श्रेषित. * बदत्यनेन वत्सः पुंक्लीवलिङ्गः "मावावद्य"
विपणि, विपणी, पिण्यवीथी, पण्यवीथिका (उणा-५६४) इति सः । शि.८५] ।
वत्स-पु-१२६०-41७२४१. * बणिजा मागो वणिग्माग': ।
शकृत्करि, तण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org