________________
प्रक्रियाकोशः
६१७
वटूकरण
* वज़वद् दशना अस्य वज्रदशनः ।। वज्रशृङ्खला-स्त्री-२३९-सोपविधा हेलीया ત્રીજી દેવી.
मैं वज्रमयी शृङ्खलाऽस्या वज्रशृङ्खला । वजिजित-पु-२३१-३४ पक्षी.
द्र० अरुणावज्रशब्दः ।
* वज्रिणं जितवान् वजिजित् । वधिन्-धु-१७१-४न्द्र.
ट्र० अच्युताग्रजशब्दः ।
* वज्रमस्यास्ति वज़ी । वञ्चक-५-३७६-31, त',धृतारे।
द्र० कुहशब्दः ।
* वञ्चयते कञ्चकः । 'वाचक'-'-१२९०-शियाण.
द्र० क्रो'शब्दः । कञ्चति-यु-११००-(शे. १७०)-नि.
द्र० अग्निशब्दः । वचन--.-३७९-४गबु, छेत.
द्र० अतिसन्धानशब्दः ।
* कच्च्यते वञ्चनम् । घञ्चित-५-४४२-४गायो.
0 विप्रलब्ध ।
* वञ्च्यते स्म वञ्चितः । 'वञ्चुक'-.-१२९०-शिया.
द्र० को दृशब्दः । वजुल-y-११३७-नेत२.
ट्र. रथशब्दः ।
* वजति जुल: "कुमुल"-(उणा-४८७)। इत्युले निपात्यते । 'वजुल'-५-११३५- क्ष.
ट्र• अशोकशब्दः । 'वजुल'-पु.--११४२-त. अ. ७८
द्र० तिनिशब्दः । वज़ुला-स्त्री-१२६९-या इयवाणी गाय.
बहुदुग्धा । * प्रचुरं दुग्धमस्या बहुदुग्धा, बजति वजुला “कुमुलतुमुल"-(उणा-४८७) इति निपात्यते । वट-त्रि.-११३२-वनु आ3.
] न्यग्रोध, बहुपात् , वैश्रवणालय ।
* वटति वेष्टयति मूलवटः त्रिलिङ्गः । वट-पु-१२००-२४.माथा ५- थाय ते 43 वि. वटक- न.-४०० भाद्य वस्तु, वस.
0 अवसेकिम ।
* बट्यते वेष्ट्य ने वटक: "बहुलम्" ५।१। २॥ इत्यकट् यद् वा वटति वटः, ततः स्वार्थे कः । पुंक्लीबलिङ्गः । वटवासिन्-.--१९४--यक्ष.
यक्ष, पुण्यजन, राजन् , गुह्यक । * वटे वसतीत्येगंशीलो वटवासी । वटारक-धु-९२८-हारी, २९.
द्र० गुणशब्दः ।
* वट्यते वेष्ट्यते वटारः, "द्वारश्रृङ्गार"(उणा-४११) इत्यारे निपात्यते के वटारकः । वटिका-स्त्री-४००-(शे. ४७)-वडी.
1 ईण्डेरिका । घटी-स्त्री-९२८-होरी, हो.
द्र० गुणशब्दः ।
* वटति वटी स्त्रीलिङ्गः । वटु---८१३-1नो पा२५ ४२ना२ मा ५४४.
1 माणवक, (बटु)।
* वटित वेष्टयति मौजी बटुः "भृमृत" (उणा-७१६) इत्युः । वट्टकरण--.-८ १४-- २२२४॥२.
[1 उपनाय, उपनय, आनय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org