________________
वोष्ठिका
* वक्रमङ्गमेषां वक्राङ्गः । वक्रोष्ठिका - स्त्री-न- २९७ - भन्छ लास्य, भलाव
स्मित |
* वक्र ओष्टोऽस्यां वक्रोष्ठी, स्वाथे के कोष्टिका, स्त्रीक्लीवलिङ्गः ।
यक्षम् - न.-६०२-छाती.
द्र० उरमूशब्द: ।
* वृक्ष रोपे सपत्नीरोपविषयत्वाद्वक्षतीति वक्षः, क्लीवलिङ्गः "अस्" ( उणा - ९५२) इत्यम् ।
( वक्षोज) - न . - ६०३ - स्तन. द्र० उरोजशब्दः ।
(वग्रह ) - ५ - १६६ - वसाहती अंतराय द्र० अवग्रहशब्द: ।
(वग्राह) - ५ - १६६ - वरसाहनी अतिशय द्र० अवग्रहशब्दः ।
विङिक स्त्री- ६२७--पडयानी पांणी. 0 पर्शुक । * वङ्कते वक्रीभवति वह्निकः, स्त्रीलिङ्गः "तङ्किवङ्क्य " - (उणा-६९२ ) इति रिः । क्षण ५- ६१३- मुत्राशयनी नीचे साधणनी સન્ધિના ભાગ.
* वञ्चति यात्यनेन वङ्क्षणः "चिक्कण'( उणा - १९० ) इत्यणे निपात्यते । वङ्ग- ५ - ९५७ - गाव देश.
[ हरिकेलीय |
* वङ्गन्ति वङ्गाः ।
वङ्ग - न.
१०४२ ४१र्ध, सीसु.
द्र० आलीनकशब्दः ।
* वङ्गति द्रवति वङ्गम् ।
वङ्ग- न.-१०४३- (शे. ११२) -३५. ० कलधौतशब्दः ।
चङ्गशुल्बज- 1.-१०४९-४.
द्र० अमुराह्नशब्दः ।
Jain Education International
६१६
अभिधानयुत्ति
* वङ्गशुल्वाभ्यां जायते वङ्गशुल्वजम् ।
बङ्गारि-पुं- १०५९-५२तास. द्र० आळशब्दः ।
* वङ्गस्य अखिङ्गारः ।
वचन- १. - २४१ - वाणी, वचन. ० भाषितशब्दः | * उच्यते वचनम् ।
वचनीयता - स्त्री - २७० - सोपवाह. [] जनप्रवाद, कौलोन, विगान | * बचनीयस्य भावो वचनीयता ।
वचस - न . - २४१ - वाशी, वयन. द्र० भाषितशब्द: ।
* उच्यते वचः "अस्" ( उणा - ९५२) इत्यस । वज्र -५ - ३४- मां
पूर्वी
वन्त्र -५-४८- श्री धर्मनाथ लानु बांछन. वज्र- न.- १८० - १०%, 'वन्द्रनु शस्त्र. द्र० अशनिशब्दः |
* वजति यात्येव न प्रतिहन्यते वज्र पुंक्लीनलिङ्गः “भीवृधि" - ( उणा - ३८७ ) इति रः । वज्र न. १०६५- दी.
[ सूचीमुख, हीरक, वरारक रत्नमुख्य । वज्र -५ - १९४० - थे।२.
[ स्वहि, महातरु [स्नुहा शि. १०२ ) । * वज्र इव वनो भेदकत्वात् ।
वज्रकङ्कट-५-७०५- हनुमान.
अर्जुनध्वजशब्दः ।
ट्र०
* वज्रमयः कङ्कटोऽस्य वज्रकङ्कटः ।
वज्रतुण्ड-५-२३१ ग३९ पक्षी.
द्र० अरुणावरजशब्दः ।
* वज्रवत् तुण्डमस्य वज्रतुण्डः | व्रजदक्षिण - पु - १७४ - ( शे. 33 ) - ४न्द्र.
द्र० अच्युताग्रजशब्दः । वज्रदर्शन- ५- १३००- ७२.
६० आखुशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org