________________
प्रक्रियाकोश:
६० अगरुशब्दः ।
शीग्नि- ५ - ११५४- वंशसोयन, बांसड५२.
० काक्षरीशब्दः ।
* वंशात् क्षीरमस्यां वंशक्षीरी । वंशज - ५ - ७१३-वंश- भां उत्पन्न श्रयेस. बीज्य, वय |
व पत्रक - 1 - १०५८- ९२तास.
द्र० आदशब्दः ।
* वंशपत्राभं वंशपत्रकम् ।
वशरोचना- स्त्री-११५४-वंशओोयन, वांस४५२. ० तुकाक्षीरीशब्दः ।
* वंशोत्था रोचना वंशरोचना । 'व' शलोचना' - स्त्री - ११५४-१ शोयन, ८० नुकाक्षीरीशब्दः ।
'शशलाका - स्त्री - २९१ - पानी डेली वांसनी समी
[] कलिका कृणिका ।,
वंशा-स्त्री- १३६१ - ( शे. १४१ ) - १७ न२४. [] [शर्कराप्रभा शे. २४७ ]।
वंशानुव शचरित- 1. - २५२ - नक्ष પૈકી પાંચમુ લક્ષણ
* वंशादनुवंशः वंशानुवंशः सूर्यवंशादिः तस्य चरितम् ।
(वंशाभ) -५ - ६४० - अगर.
द्र० अगरुशब्दः ।
* वंशोऽस्या अस्ति वंशिका, स्त्रीक्लीव
लिङ्गः ।
व शिकन. - ६४० - अगर अगर.
द्र० अगरुशब्दः ।
वश्य- ५ - ७१३-मां उत्पन्न थयेस. वीज्य, वंशज |
साधुः भवो वा वश्यः । सोनार
६१५
* वक्तृ-- ५ - ३४६ - योग्य
[ वद वटावद ।
Jain Education International
* वक्तीति वक्ता ।
वक्त्र - १.५७२-मुख.
द्र० आननशब्दः |
* उच्यतेऽनेनेति वक्त्र' "हुवामा " - (उणा४५१ ) इति : मुदितानि खान्वेति वा पृषोदरादित्वात् ।
वक्त्रमेदिन-५ - १३८९ - तितरस, 39. तिक्त ।
* वक्त्र भिनत्ति वक्त्रभेदी ।
वक्र -५-११६- मंगल ग्रह.
द्र० अङ्गारकशब्दः ।
* वञ्चति कुटिल गच्छति वक्रः " ऋज्यजि"--
( उणा - ३८८ ) इत्यादिना रक् । वक्र -५ - १०८८-नहीनो वांड, वमण [] पुटभेद, [चक्र शि. ९८३ ॥
* वञ्चन्ति कुटिलं गच्छन्ति चक्राणि "ऋज्यजि" - ( उणा - ३८८) इति कि रः ।
वक्र -५ - १४५६
काङ्ग
० आदिशब्दः ।
* वञ्चति वक्रम् "ऋज्यजि" - ( उणा - ३८८ ) इति कि रः ।
वक्रदल -५ -५८५ - (शे. १२३) - तावुं. तालु काकुद | वक्रदंष्ट्र-५-१२८८- (शे. १८६)-भूड. ० आखनिकशब्दः ।
चक्रवालधि-५ - १२७८-तरे.
० अस्थिभुजशब्दः |
* वत्रो वालधिरस्य चक्रवालधिः ।
वक्रय-५-८६८-मृत्य, भित द्र० अर्धशब्दः ।
* अवक्रीयतेऽनेन अवक्रयः " वाडवाप्यो" |३|२| १५६ || इति वादेशे वक्रयः । चक्राङ्ग-५-१३२५-८स.
८० चत्राङ्गशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org