________________
प्रक्रिया कोशः
वनीपक- ५ - ३८७- भागलु, याय. द्र० अर्थिनशब्दः ।
* वनुते याचते वनीपकः "कीचकपेचक' ( उणा - ३३ ) इत्यादिशब्दादकान्तो निपात्यते । वनौकस् - ५ - १२९२--वानर, वांध. द्र० कपिशब्दः ।
* वने ओकोऽस्य वनौकाः । वन्दनमालिका - स्त्री - १००८ - तोर पर मंगल માટે અધાતી આંબા કે આસાપાલવ ના પાંદડાની
भाला.
* वन्दनाय माला वन्दनमालिका |
वन्दारु- ५-३४९-१६न ४२ना२. अभिवादक |
* वन्दनशीलो वन्दारुः “चवन्देरारुः" ५|२| ३५ || इत्याः |
चन्दीक - ५ - १७४- ( शे. ३२ ) - ४न्द्र.
द्र० अच्युताग्रजशब्दः । वन्ध्य-न.-१५१६-व्यर्थ, निष्पक्ष
द्र० अफलशब्दः ।
* बध्नाति वन्ध्यम् "स्थाच्छामा " - ( उणा३५७) इति यः ।
वन्ध्या-स्त्री-१२६६- वांजली गाय.
वशा ।
* बच्नाति प्रसूतिं वन्ध्या “स्थाच्छामा"
( उणा - ३५७ ) इति यः ।
वपन -१ - ९२३ - न्नमत.
मुण्डन, भद्राकरण, परिवापण, क्षौर । * उप्यते वपनम् ।
वपनी - स्त्री- १०००- दुलमतनुं स्थान.
द्र० खरकुटीशब्दः । * वपन्त्यस्यां वपनी |
वपा - स्त्री - ६२४-मेह, य२मी.
० अस्थिकृत्शब्दः |
Jain Education International
६२१
* उप्यते वपा, भिदाद्यङि साधुः ।
वपा - स्त्री - १३६४- छिद्र, मित्र द्र० अंतरशब्दः |
** उप्यतेऽस्यां वपा, भिदादित्वात् साधुः ।
वपुष्-न. - ५६४- शरीर.
द्र० अङ्गशब्दः |
* उप्यते वपुः, क्लीचलिङ्गः " रुद्यति”- (उणा९९७) इत्युस् ।
वप्तृ - ५ - ५५६ - पिता, व्याप.
द्र० जनकशब्दः । * वपति बीजं वप्ता |
वप्य-५-५५६-(शे.११७) -पिता, माप.
द्र० जनकशब्दः ।
वप्र-५ - ९६५ - तर.
वमथु
[D] क्षेत्र, केदार |
* उप्यन्ते बीजान्यत्र वप्रः “भीवृधि" - ( उणा३८७) इति रः ।
वप्र-धु-न.-९८०-अटनी भूझ भूमि, मामां થી કાપેલા માટીના ઢગ.
- चय ।
* उप्यतेऽत्र इति वप्रः, पुंक्लीचलिङ्गः “भीवृधि”( उणा - ३८७ ) इति रः ।
वप्र - न. - १०४१ - सी.
६० गण्डूपदभवदशब्दः । * उप्यते प्रम् ।
वप्रत्रय-न.-६२-तीर्थ ४२ना समवसरणमा २०४त સ્વણુ* અને રત્નના ત્રણ ગઢ હૈાય તેની કરના ૩૪ પૈકી ૨૨ મા અતિશય,
* प्रत्रयं समवसरणे रत्नसुवर्ण रूप्यमयं प्राकारत्रयं मनोज्ञ भवति । चप्रा - स्त्री - ४० - श्री नेमिनाथ ल. नी माता. वमधु-पु-न. - ४६९ - उल्टी, वमन.
[D] छर्दि, प्रच्छर्दिका, छर्दिस्, वमन, म । * वस्यते मथुः पुक्लीयलिङ्गः, ट्वित्वादथुः |
For Private & Personal Use Only
www.jainelibrary.org