________________
लोमनाभ
द्र० अद्वयशब्दः ।
लोकनाभ -५ - २१९- (शे. ७३) - विष्णु, कृष्ण
द्र० अच्युतशब्दः ।
(लोकपाल) -५-६९०-शल. द्र० नृपशब्दः ।
लोकप्रकाशन -- ९८ - (शे. १०) - सूर्य. द्र० अंशुशब्दः ।
लोकबन्धु -५ - ९८- (शे. १०)-सूर्य'. द्र० अंशुशब्दः । लोकविन्दुसार- न.-२४८-६४ पूव' पै४। १४
भुपूर्व
* इह लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमं सर्वाक्षरसंनिपातपरिनिष्ठितत्वेन लोकबिन्दुसारम् । लोकालोक -५-१०३१ - अधार भने प्रश વચ્ચે આવેલા તે નામનેા કલ્પિત પર્વત,
चक्रवाल ।
* अन्तर्लोक्यतेऽस्य, बाह्यं च न लेोक्यतेऽनर्कत्वात् लोकालोकः यत्कालिदासः “प्रकाशश्रान्धकारश्च लोकालोक इवाऽचलः । "
लोकेश-५ - २१३- श्रह्मा
द्र० अजशब्दः ।
* भृरादीन् सप्त लोकानीष्टे लोकेशः ।
लोचन - न. ५७५-यां.
० अम्बकशब्दः ।
* लोच्यतेऽनेन लोचन ।
लोत - 1. -- ३०७ - (शे. ८८)-सु.
द्र० असशब्दः ।
लोध्र-५ - ११५९- सोघर जाउ.
द्र० गालवशब्दः ।
* रुणद्धि व्रणं रोधः खे लोभः ।
लोपाक-५-१२९१-शियाजने भगतु आएगी 0 गुण्डिव ।
६१२
* दम्पति लोपाकः "भवाक " - ( उणा - ३७) इति
Jain Education International
निपातनादकः ।
लोपामुद्रा - स्त्री - १२३ - अगस्त्य ऋषिनी पत्नी [] कौषीतकी, वरप्रदा ।
* पतिशुश्रूषालोपेषु न मुदं राति लोपामुद्रा ।
लोप्न - न.-३८३ - योरीनुधन.
* प्यते लो चौर्यधन "हुयामा" - ( उणा४५१ ) इत्रि त्रः ।
लोभ - ५ - ४३० - सोल.
अभिधानव्युत्पत्ति
द्र० अभिलापशब्दः ।
* लोभन लोभः ।
लोभन-न.-१०४४- (शे. १६३) - सोनु. द्र० अर्जुनशब्दः ।
लोभ्य - ५ - १९७२ - भग
मुद्ग, प्रथन, बलाट, हरित, हरि । * लुभ्यते लोभ्यः । लोमकर्ण -५ - १२९६ - ससलु. D शशमृदुलोमक, शूलिक | * लोमाकीर्णौ कर्णावस्य लोमकर्णः । लोमकिन- ५-१३१७- (शे. १८७) - पक्षी. ० अगौकस्शब्दः ।
लोमन - न.-६३०- शुभ, वाटा.
० तनूरुहशब्दः ।
* शिरसोऽन्यत्र रोहति रोम, क्लीवलिङ्गः, " सात्मन्नात्मन् ” ( उणा - ९९६) इति मनि निपात्यते, लवे लोम, लूयते इति वा ।
(लोमपादपुरी) - स्त्री- ९७७-भागलपुर, चंपापुरी.
द्र० कर्णपूरशब्दः ।
* लोमपादो राजर्षिः तस्य पूः लोमपादपूरी । लोमविष-५ - १३१३-वाण भवाणा वाध વગેરે પશુ
लोमहत्-५-१०५९ - २ तास.
द्र० आदशब्दः ।
* लोमानि हरति लोमहत् । लोल-न.--१४५५ यप, अनित्य.
For Private & Personal Use Only
www.jainelibrary.org