________________
प्रक्रियाकोशः
लोहश्लेषण
द्र० अस्थिरशब्दः ।
* लात्यस्थैर्य लोलम् "ग्रह्यद्भ्यः कित्" (उणा-४९४) इत्योल: लोलति वा । लोल-धु-४२९-(शे.१०४)-दाली.
द्र० अभिलापुकशब्दः । लोलघण्ट-न.-११०७-(शे.1७२)-वायु, पवन. द्र० अनिलशब्दः । लोला-स्त्री-५८५-७९.
द्र. जिह्वाशब्दः ।
* लोलतीति लोला । लोलुप-धु-४३०-सोली, अतियोमी.
द्र० अभिलाषुकशब्दः ।
* लुप्यतेर्यङ्लुबन्तादचि लोलुपः । लोलुभ-.-४३०-सोनी, अतियोनी.
द्र. अभिलाषुकशब्दः ।
* लुभ्यतेर्यलबन्तादचि लोलुभः । लोष्ट-..-९७०- भाटीनु
द्र० दलिशब्दः ।
* लुष्यते लोष्टः मृत्शकलं पुंक्लीबलिङ्गः, "लुषेष्टः” (उणा-१३८)। लोष्टभेदन-धु-८९३-९६२, स्था1.
] कोटिश, [कोटीश शि. ७८] ।
* लोष्टान भिनत्ति लोष्टभेदनः । लोह- न.-६४०-२५॥३, २०१२.
द्र० अगाब्दः।
* रोहति लोह पुनपुसकः । लोह- न.-१०३७-दो
द्र० अयःशब्दः ।
* लुनाति लोहम् पुक्लीवलिङ्गः "गो हः” (उणा--५८६) लुहे: सौत्रस्य वाऽच् । लोह न.-१०३९--सुवा वगैरे सब धातुमा પિત્તલ રૂપ વિ.
* गेहति लोहम, पतीचलिगः, यदाहुः
सुवर्ण रजतं ताम्र रीतिः ।
कांस्यं तथा वपु । संसं च धीवरं चैव
अष्टौ लोहानि चक्षते । शस्त्रं तु विशेषलोहम् । लोहकण्टकसञ्चिता-स्त्री-७८७-(शे. १५०) શતદની,સેંકડો માણસને સંહાર કરનારૂ શ, તોપ.
] [शतघ्नी, चतुष्ताला शे. १५०] । लोहकार-धु-९२०-सुदार.
व्योकार, कार । * लोहं करोति लोहकारः । लोहज--.-१०४९-४iसु.
द्र० असुरोहशब्दः ।
* लोहाभ्यां जायते लोहजम् । लोहदण्ड-धु-७८७-(शे. १४८)-अस्त्राना से शस्त्र, ५२५ती.
[पट्टिस, खुरोपम,-शे. १४८-तीक्ष्णधार शे. १४४] । लोहनाल-धु-७७९-(शे. १४४) सोता .
द्र० एपणशब्दः । लोहपृष्ठ-५-१३३४- ५क्षी, या पसीना પાંખથી બાણની પુખ થાય છે.
ट्र० कङ्कशब्दः ।
* लोवर्ण पृष्ठमस्य लोहपृष्ठः । लोहमात्र-.-७८७-(शे. 141)-त बोदान पने शस्त्र.
1 [कणय शे. १५१] । लोहल-पु-३४९-१२-१४ मोना२.
0 अस्फुटवाच् , [काहल शे. ८२] ।
* लुहः सोत्रः, लोहति मुह्यति लोहल: "भृदिकन्दि"-(उणा-४६५) इत्यादिशब्दादलः । लोहश्लेषण--९४४-८४९१ मार.
द्र० टङ्कणशब्दः । * न्याहं हेमादि शियत्यनेन लाह ठपणः । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org