________________
प्रक्रियाकोशः
द्र. अष्टपात्शब्दः । ___ * लूयते लूता "लूम्नो वा” (उणा-२०२) इति कित् तः । लून--.-१४८९-ॐाये, अपे.
द्र० कृत्तशब्दः ।
* स्टूयते टूनं ल्वादित्वात् क्तस्य नत्वम् । लूमन् -1.-१२४४-५७९.
द्र पुच्छशब्दः ।
*व्यते दम कलीयलिङ्गः मात्मन्नात्मन" (णा-९१६) इति निपात्यते । लमविष-५-१३१२-
५ २० वा. लेख-'--८८-देव. द्र० अनिमिपशब्दः ।
लियन्ते चित्रादौ च्यानामिति लेखाः, हस्तादी प्रशस्ता लेग्वा: सन्त्येषामिति वा अघ्रादित्यादः । लेखक--४८३-५४, सपना२.
द्र० अक्षरचञ्चुशन्दः ।
* डिम्बति लेखकः । लेखा-श्री-१४२३-मासी, ५डित.
द्र आलिशब्दः।
* लिख्यतेऽनया लेखा, भिदादित्वात् माधुः । लेपक---९२२-(शि. ८1)-डियो, साना२.
पलगण्ड, लप्यकृत् । लेपन--.-६२३-(शे. १२८)-मांस.
ट्र० आमिपशब्दः । लेप्यकृत्-पु-९२२-डिया, सपना२.
पलगण्ड [लपक शि. ८१] । * लेप्यं करोति लेप्यकृत् । लण्यमयी-श्री--१०१४-याती पूती, माटी વગેરેની બનાવેલી પુતલી
0 अञ्जलिकारिका ।
* लाप्यनिर्मिता पुत्रिका । लेलिहान-५-१३०४-सप, नाग
द्र० आशीविषशब्दः ।
लोकनाथ * भृशं लेतीत्येवशीली लेलिहानः, लिहेयंड्लुबन्तान "वयः शक्तिशीले" ५।२।२४॥ इति शानः । लश---१३६-२ ४ा प्रभा.
लिश्यतेऽल्यीभवति लेशः । लेश--१५२७-५८५, मश.
त्रुटि, 'टी', मात्रा लव, कण । * लिश्यते लेशः । लष्टु-५-९७०--भाटी
लोप्ट, लोप्ट्र, दाल, (दली) । * लिश्यते लदः पुंलिङ्गः "कृसिकम्य"-(उणा७७३) इति बहुवचनात् तुन् । लेह-५-४२३-मायुभोगन.
द्र, अदनशब्दः ।
* लेहन लेहः । लेहन-न.--४२४-बार
17 जिह्यास्वाद ।
* लिह्यते लेहनम् । लोक-पु-५०१-४, प्रत.
जन, प्रजा।
लोकते पश्यत व्यवहागन, लोक्यते वालोकः । लोक-धु-१३६५-७४गत, दुनिया.
द्र जगत्शब्दः ।
* लोकतऽकलोकतेऽनन्तज्ञानो भावाभावा नस्मिन्निति लोकः । लोक----१३६.५-०५---१४५--धारिताय वि. ના આધારભૂત ક્ષેત્ર,
* जीवाः प्राणवन्तः एकन्द्रियादयः, तेभ्योऽन्ये. जीया धर्मास्तिकायादयः, तेपामाधारभूत क्षेत्रां लोकः। लोकजित- २३५-४६, रात.
द्र० अदपशब्दः ।
* लोकान जयति लोकजित । लोकनाथ-५-२३ (शे. 1)- मुद्ध, सुगत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org