________________
लिपिकर
६१०
अभिधानव्युत्पत्ति
लिप्यतेऽनया पत्र लिपिः नाभ्युपान्त्या"- | * लीयते लीला वाग्वेषचेष्टितैः प्रियस्थानक (उगा-६०९) इति किः, जपादित्वान् वत्वे लिविः । । तिः । लिपिकर-५-४८४-५, समना२.
लीला-२त्री-,५५-41. २मत.
द्र० कुदनशब्दः । द. अक्षरचञ्चुशन्दः ।
* टलनं लीला भिदादित्वादति निपात्यते । * लिपिं करोति लिपिकरः “संख्याह दीवा-"
(लीलावती)-२त्री-५०७-वीसावागीश्री. ५।१।१ ०२।। इतिटः ।
ट्रक मानिनीशब्दः । लिप्त--.-१४८३-अपाये, बी पेल. लुठित-न.-१२४५-
योमी . 3५२ . D दिग्ध ।
अपावृत्त, परावृत्त, वेटित । * लिप्यते लिातम ।
* टोटन लुटितम् । लिप्तक----७७०-२वा] !!!.
लुप्तवर्ण पद---.--२६६--२५३२ ५५ ५६ २६।
જય તેવું વચન. दिग्ध, विपास्त ।
0 ग्रस्त, (ध्वस्त) । * लियते स्म लिनकः ।
* टुप्ता वणीः पदानि चात्र लुप्तवर्णपदम् । लिप्सा-२त्री-४३०-१, मिपा.
लुब्ध-पु-४२०-से.मी, अतिओमी. द्र. अभिटापशब्दः ।
द्र० अभिलापुकान्दः । * धुमिच्छा लिप्सा ।
* लुभ्यति स्म लुब्धः । लिप्सु-५-४२९-सोनी, अतितोला.
लुब्धक-y-९२७-शिरी, पावा,
1] व्याध, मृगवधाजीविन , मृगयु । ८० अभिलापुकशन्दः ।
* लुभ्यति स्म लुब्धः के लुब्धाः । * लघुमिछुर्लिप्सुः ।
लुम्बी-स्त्री-११२६ (शि. 10i)-नदि सेवा लिवि-२त्री--४८४-सिपि.
पगाना शुरछो. द्र. अक्षरन्यासशब्दः ।
ट्र० गुच्छशब्दः । (लिविकर)---४८४-२०५४. १८ मी.
'लुलाप'-५-१२८२-५11.
द्र० कासराब्दः । द्र० अक्षर चञ्चुशब्दः ।
लुलाय--१२८२-41. लिह--.--७-(५) मा २०६ मान्यवय
द्र० कासरशन्दः । તેડતાં ભોજક વાચક શબદ બને છે. ઉદા.
* 'ललिः सौत्रः' लोलति पङ्के ललायः “कलिअमृतलिहू ।
टुटि-' (उगा-३७२) इति कायः । लीला--श्री-५०७-२गा२. येष्टा.
लुलित-न.-१४८०-४सावेत, ___* लीला श्रृङ्गार चेष्टाविशेषः ।
द्र० आन्दोलितशब्दः । लीला-धी-५०७ जागा स्वानावित १८ * 'लुलिः सौवः' मुल्यते दुनिता । અલંકાર પીકી 1 લે અલંકાર.
तृता-स्त्री-१२१०-रोपियो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org