________________
प्रक्रियाकोशः
वर्णने प्रतिष्ठिर्येन सः ।
लम्य-1.-७४३-न्याययुक्त, व्यानश्री. ० अभिनीतशब्द: ।
* लभ्यते लभ्यम् "शक्तिक- ५-१-१९॥ इति यः ।
लम्पट-५-४२९ (शे. १०४) अतिझोली.
० अभिलाषुकन्दः |
लम्बिका - स्त्री--५८५ - पडली.
[1] सुधास्त्रवा, घण्टिका, गलगुण्डिका । * लम्बते लखिका लम्बिका - स्त्री- २९४ - ( लम्बोदर -५ - २०७० गणेश, विनायक
द्र० आखुगशब्दः ।
* लम्बमुरस्य लम्बोदरः । लम्भन-न.-१५२०-प्राप्ति, साल.
[] प्रतिलग्भ |
* लभ्यते लम्भनम् ।
८८ ) - विशेष
लय-५-२९२-गीत-नृत्य-वाद्य अत्र ने दिया વગેરેનું સામ્યપણુ
* मानमेययोरन्यूनाधिक्येष्टिता लयः । लयानुग - ५ - १४१०-४ वा जान एकताल |
* लयोऽनुगाऽस्य ल्यानुगः समन्वितलय इत्यर्थः ।
ललन- न.-५५६-अ, रमत.
द्र० कूर्दनशब्दः ।
*लव्यते लग्नम् ।
ललना - स्त्री - ५०५ - डीडवाणी स्त्री.
द्र० अङ्गनाशब्दः ।
Jain Education International
* लाते लल्यते वा ललना । ललना - स्त्री-५८५- (शे. १२३) - ७५. द्र० जिह्वाशब्दः ।
लवङ्ग
ललन्तिका- स्त्री-६५७ -नासि सुधी अटम्ती ही. * लम्बमाना कण्ठभूषा लडयलङ्करोति लदन्ती, के ललन्तिका ।
६०७
उलाट-1.-५७३- उपाल.
[] भाल, गोधि, अलीक, अलिक ।
*
१४५ ) इत्यायः ।
ललाटिका - स्त्री-६५५-समाटनु आभूषण, प्रभणी. D पत्रपाया |
* उलटे भवाटिका मण्डनं "कर्णललाटात् कल" -६-३-१४१ ॥ ललामक-न.-६५२-पाटी पुष्पमात्रा
का रोललाटम "अनिय-" (रणा
हाभागी.
* लाति योभां ल्याम मुण्डमालाख्यं “ सात्मन्नास्मन्" - ( उणा - ९१६) इति मनि निपात्यते लडत्यग्रे उलाममित्यदन्तं वा - " रुक्मयीपण " - ( उणा - ३४६) इति मे निपात्यते द्वाभ्यामपि टे ललामक्म् । ललित-1. -५०८- स्त्रीमना स्वाभावि १० अકાર પૈકી આઠમા અલકાર.
* ते ललितम् मरणाङ्गन्यासः । लव-यु-१३६- अष्टा प्रमाणु अथवा छत्रीसનિમેખ પ્રમાણુ સમય.
* लुनाति परिच्छिनत्ति कालमिति लवः । लव- पुं- ७०४ - रामना पुत्र.
* नाति शत्रुन लवः । लव-पु-१४२७-वेश, अप, अंश.
→ त्रुटि, 'त्रुटी', मात्रा, लेटा, कण । * दयते लवः ।
लव-५-१५२१-छे, अयवु.
[] अभिलाव, दवन |
* वनं वः ।
लवङ्ग-1.-६४६ - सर्वांग.
इत्यङ्गः ।
देवकुसुम, श्रीसंज्ञ, (श्रीपर्याय ) । "पतितमि " - ( उगा - ९८
* यते लवङ्ग
For Private & Personal Use Only
www.jainelibrary.org