________________
लवण
६०८
अभिधानव्युत्पत्तिलवण-4.-९४१-सनुदनु माह
लहरी-स्त्री-१०७६-पालना मोटा ता. सामुद्र, अश्शीव, वशिर ।
। उल्लोल, कल्लोल । * लुनाति स्वस्थानं लवणम् । लवण-५-१३८८-भारोत्स.
* जलं हरति लहरिः, पृषोदरादित्वात् । इयां - सर, सर्वरस ।
लहरी । * स्वदते लवणः "चिक्कण"-(अणा-१९०)
लाक्षा-स्त्री-६८५-सा. इत्यणे निपात्यते, लुनाति जाइयमिति वा नन्दादित्या
द्र० कृमिजाशब्दः । दनो ण च ।
* लसति श्लिष्यति लाक्षा "लाक्षाद्राक्षा"लवणखानि-धु-९४१-भीनी माल
(उणा-५९७) इत्यक्षे निपात्यते । रुमा ।
लाङ्गल-1.-८९०-९. * लवणस्य खानिराकरो लवणखानिः ।
0 सीर, गोदारण, हल । लवणवारि-पु-१०७५-सव समुद्र
* लङ्गति गच्छति लाङ्गलम् ‘नहिल दीर्घश्च" 0 (लवणोद)।
(उणा-४६६) इत्यलः । * लवणं वारि यस्य स लवणवारिः ।
लाङ्गलो-स्त्री-११५१--नागियरी. (लवणोद)-पु-१०७५-१५ समुद्र.
द्र. नालिकेरशब्दः । लवणवारि ।
* नालिकान् नालयुक्तान् पुष्पादीनीरयति बा लवन-न.-१५२१-छेयु, १५
हलाकारपत्रशाखत्वाल्लाङ्गली । लव, अभिलाव । * लूयते लवनम् ।
'लागुल'--.-१२४४-५७. लवित्र--.-८९२-६ात.
द्र० पुच्छदाब्दः ।
लागुलिक-५-११९९-ॐ प्रा२→ स्थावर दात्र ।
वि५. * लुनन्त्यनेन लवित्रम्, “घुम्"-५।२।८७॥
द्र० अकोल्लसारशब्दः । इति इत्रः । लशुन-धु-१९८६-ससष्य.
* लाङगुली प्रयोजनमस्य लाङगुलिका, यदाह
लागुलिकं तूपविष लागुलीमूलमेव तत् । ट्र. अरिष्टशब्दः । * लप्यतेऽभिलष्यते लशुनः "लपे शच"
लागृल-५-1.-१२४४-५९. (उणा-२८९) इत्युनः ।
द्र० पुच्छशब्दः । 'लशन'-1.-११८७-बसाय.
** लगति चलति लामालं पुंक्लीबलिङ्गः "दृकूलद्र. अरिष्टशब्दः ।
कुकूल"-(उणा-४९१) इत्यले निपात्यते । लस्तक-धु-७७५-धनुष्य। भयमा, ४९ | लागृल-न.-६१०-(श.१२८)-Y२५ यिन, वि. स्थान.
द्र० कामलताशब्दः । ___* लसति लिष्यति करोऽत्र लस्तकः | लाज-धु-स्त्री-४०१-योमानी पाणी, मभरा. "कीचकपेचक"-(उणा-३३) इत्यके निपात्यते ।
द्र० अक्षतशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org