________________
लङ्कापति
६०६
अभिधानव्युत्पत्ति
लघुलाघवयुक्तो हस्तोऽस्य लयुहस्तः ।
लञ्जिका-स्त्री-५३३-वेश्या. (लङ्कापति)-पु.-७०६-२रावा.
ट्र० अङ्गनाशब्दः । द्र० दशकन्धरसाब्दः ।
* लक्षति भर्सयते लजिका । लङ्केश---६९९-२४ामा प्रतिवासुदेव.
दवा-स्त्री-११५९ सुमा, सुभ * लाया ईशो-लकेशः रावणः ।
द्र कमलोत्तर शब्दः । लकेश--७०६-२१
* लटति लट्वा-"लटिखटि-" (उगा-५०५) द्र० दशकन्धरशब्दः ।
इति वः । * लङ्काया ईशो लङकशः रावणः ।
लडह--.--१४४५ (शि. १२८)-सु६२, मनो९२. लङ्गल-1.-६१०-(शे. १२८)-५३५ पित, सिंग.
द्र. अभिरामशब्दः। द्र० कामलताशब्दः ।।
लड्डुक-पु.-४०० (शे ६८).-सीट, 413 अने
ઘીથી બનાવેલા લાડુ. लङ्घन-न-४७३-मांस. 1 अपतर्पण ।
[ [मोदक शे. १८] * लध्यतेऽनिकम्यते रोगोऽनन लक्षनं. लघु | लता-२४-१११७-ql, वा. शोषणे इत्यस्य वा ।
प्रतति, व्रतति वल्ली, (वाल्ल) । लाइन-.-१२४८-पक्षी मनमृग नाती
___* लाति लता "पृपिरञ्जि' -(उणा-२०८) याद.
इति क्रिदतः । [] 'लुत, पक्षिमृगगत्पनुहारक ।
लता-त्री - १११९-आणा. * लड्यन्ते लवनम् ।
D शिक्षा, शाखा । लज्जा -श्री-३११-सास, शरभ.
* लाति लता । ० आशब्दः ।
'लता'--स्त्री-११४९-गगधा यसो. * लज्जनं लज्जा।
ट्र. प्रियशशब्दः । (लज्जाल)---३९०-१रभाग.
लतापण ---२१९-(शे. १५) qिuey, ३. लज्जाशील, अपरपिष्णु ।
द. अच्युताब्दः । लज्जाशील---३९०-शरभाग
लपन-.-..७२-गुम. 9 अपत्रविष्णु, (लज्जालु) । ...
द्र० आननशब्दः । लज्जाशीलमस्य लज्जाशीलः ।
_*लप्यतेऽनेनेति लपनम् । लज्जित---१४८४-- पामेश, सरमायस. लपित--.-२४१- (शे. (२)-वाली, वयन. हीत, श्रीण ।
० भाषितराब्दः । लज्जा संजाताऽस्य लज्जितः ।
लब्ध-न.--१४९०-गवे. लम्चा-स्त्री-७३७-हान, भेट, सांय.
६, आसादितशब्दः । द्र० आमिषशब्दः ।
* लभ्यत स्म लब्धम् । * लायते प्रच्छन्नं गृह्यत लचा स्त्रीलिङ्गः । लब्धवर्ण---३४१-विहान, उत. f-" (उमा-११३) इति निपाध्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org