________________
प्रक्रियाकोशः
लघुहस्त * लक्ष्मीरस्त्यस्य लक्ष्मणः ।
द्र० लक्षशब्दः । लक्ष्मणा-स्त्री-३९-श्रीयन् प्रमवाभीमानी भाता.
* लक्ष्यते लक्ष्यम्, “य एच्चातः” ॥५-१-२८॥ * लक्ष्मीः शोभनाऽस्त्यस्याः लक्ष्मणा । | इति ये लक्ष्यम् । लक्ष्मणा-स्त्री-१३२९-सारसी.
लगुड-पु-७८५-८४ी . - सारसी 'लक्षणा' लक्ष्मणी शि. ११८]।'
दण्ड, यष्टि । * लक्ष्मीरस्त्यस्या लक्ष्मणा "लक्ष्मणी" इत्यन्ये । ___ * लगति प्रहारोऽनेन लगुडः “लगेरुडः''लक्ष्मणी-स्त्री-१३२९-(शि. ११८) सारसी. (उणा-१७७)। ट्र० लक्ष्मणाशब्दः ।
लग्न-पु-११६ -राशियाने। ध्य. लक्ष्मन्-न.-१०६-०न, यिन.
* लगति क्षितिजे लानम्, पुक्लीबलिङ्गः द्र० अङकशब्दः ।
"क्षुब्धविरिन्ध"--"४-४-७०" इत्यादिना शील्यादिक्तान्तो * लक्ष्यतेऽनेति लक्ष्म “मन्" (उणा-९११) निपात्यते । इति मन् ।
लग्नक-पु-८८२-प्रतिनिधि, मीन. लक्ष्मी-स्त्री-२२६-सक्ष्मी, विनी पत्नी.
0 प्रतिभू । द्र० इन्दिराशब्दः।
* लगति सम्बध्यते लग्नः, "क्षुब्धविरिब्ध"__ * लक्ष्यते लक्ष्मीः "लक्षेर्मोन्तञ्च" (उणा
४-४-७०।। इति साधुः, के लमकः । ७१५) इति ईः।
लघिमन्-'-२०२-अत्यन्त ६१७ यानी शति, लक्ष्मी-स्त्री-३५७-संपत्ति, समृद्धि
આઠ સિદ્ધિ કી પ્રથમ સિદ્ધિ. । विभूति, संपत्ति, श्री, ऋद्धि, संपत् ।
* लघोर्भावो लघिमा, महानपि लघुर्भूत्वा * लक्ष्यते लक्ष्मीः ।
इपीकतूल इव आकाशे विहरति । लक्ष्मी-स्त्री-१५१२-शाला, अन्ति. द्र० अभिख्याशब्दः ।
लघु-यु-१४२७-नानु, टुडे * लक्ष्यतेऽनया लक्ष्मीः स्त्रीलिङ्गः ।
0 ह्रस्व । (लक्ष्मीनाथ)---२१४-विषY.
___* लध्यते लघु:-" रचिलङ्घि"-(उणा-७४०) द्र० अच्युतशब्दः ।
इत्युनलुक् च । लक्ष्मीपुत्र-पु-१२३३-(शे. १७८)-धो31. लघु-यु-१४७०-Vel. द्र. अवनशब्दः ।
द्र० अविलम्बितशब्दः । लक्ष्मीपुष्प--१०६४- पझरा भलि, भाएं |
* लङ्घते लघुः । द्र. अरुणोपलशब्दः ।
लघु-धु-६४०-(शे. १३०)--2413, २. * लक्ष्म्याः पुष्पमिव लक्ष्मीपुष्पम् ।
द्र० अगरुशब्दः । लक्ष्मीवत्-यु-३५७-संपत्तिवासी.
'लघुलय'--.-११५८- वाणानुभूग. द्र० लक्ष्मणशब्दः ।
___ट्र० उरिशब्दः । * लक्ष्मीरस्त्यस्य लक्ष्मीवान् ।
लघुहस्त----७७२-pिartitil. लक्ष्य-न.-७७७-निशान.
0 शीघ्रवेधिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org