________________
रौद्र
६०४
* रुच्यस्य विकारोऽवयवो वा रौच्यः ।। रौद्र-धु-१५६-हमन्त ऋतु, भाग३२ अने पाष માસ
0 हेमन्त, प्रसल [हिमागम शे. २५] । ___* रुद्रस्यायं पूजाहेतुत्वाद् रौद्रः । रौद्र-धु-२९४-१५ २स भांना शेभयान २स.
* रुद्रस्यायं रौद्रः । रौद्री-स्त्री-११०-या नक्षत्र.
आर्द्रा, कालिनी । * रुद्रो देवताऽस्या रौद्री । रौद्री-स्त्री-२०५-(शे. १०)-14 ता.
द्र० अद्विजाशब्दः । गैमक-न.-९४२-सामरमी रागडमी.
द्र० रुमाभवशब्दः ।
अभिधानम्युत्पति* रुमायामाकरे भव प्राग्जातियेऽणि स्वार्थ के च रोमकम् । रौहिणेय-धु-२२४-मसदेव.
द्र. अच्युताग्रजशब्दः ।
* रोहिण्या अपत्यं रौहिणेयः शुभ्रादित्वादेयण । (रोहिणेय)-धु-११७-सुध अर
द्र० ज्ञशब्दः । रौहिष-धु-न-१.९१-डि-मे तनु સુગંધી ખડ.
- सौगन्धिक, देवजग्ध, पौर, कत्ता ।
* रोहति यत्र तत्र रोहिष, पु क्लीबलिङ्गः "रुहेवृद्धिश्व"- (उणा-५४८) इतीषः । रौहिष-पु-१२९४-९२९ विशेष.
* रोहति रोहिषः, रोहति श्वेतराजीयुक्तः "रुहेवृद्धिश्च" (उणा-५४८) इतीषः ।
लक्ष- न.-३७८-७३, ४५८.
द्र० उपधिशब्दः ।
* स इव लक्ष्यतेऽनेन लक्ष पुक्लीबलिङ्गः ।। लक्ष-न.-७७७-निशान, मानु सक्ष्य.
0 वेध्य, लक्ष्य, शरख्यक, [निमित्त शे. १४३] |
* लक्ष्यते लक्ष "युवर्ण-" ५-३-२८॥ इत्यल् । लक्ष-न.-८७३-डा.
दशाऽयुतानि लक्ष स्त्रीक्लीबलिङ्गः नियुतमपि।। लक्षण-न-१०६-८iछन, यल.
द्र० अङ्कशब्दः ।
* लक्ष्यते अनेनेति लक्षणं । 'लक्षणा'-२त्री-१३२९--सारसी.
5. लक्ष्मणाशब्दः । लक्षहन्-'-७७८-(शे. १४३)-माय.
द्र० अजिह्मगशब्दः ।। लक्ष्मण-_-३५७-सभी वागा.
0 लक्ष्मीवान् , श्लील, (श्रील), [श्रीवत् शि.२३]।
* लक्ष्मीरस्त्यस्य लक्ष्मण :, "लक्ष्म्या अनः" ॥७-२३२॥ इत्यनः । लक्ष्मण-.-७०४-समय (मना माई).
- सौमित्रि ।
* लक्ष्मीरस्त्यस्य लक्ष्मणः । लक्ष्मण-यु-१३२८-सारस पक्षी.
द्र० कुरकरशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org