________________
रीढक
अभिधानब्त्पति* रेपति हिनस्ति रिष्टि: "दृमुषि"-(उणा-६५१) रुग्ण---.-१४८३-भी, मन, वig इति कित् तिः, पुस्त्रिलिङ्गोऽयम् ।
भुन। रीढक-पु-६०१-५ifl, नु .
* रुजति स्म रुग्णम् । पृष्ठव श ।
रुच-स्त्री-१००-२६. ___ * रिहः सौत्रोऽविकत्थनादी रिह्यतेस्म रीढः, के रीढका।।
द्र० अंशुशब्दः । रीढा-स्त्री-१४७९-ति२२४॥२ मनाह२.
* रोचनं रुक् । द्र० अनादरशब्दः ।
रुचक-न.-९४३-संय रीण-.-१४९६-२, सु.
0 सौवर्चल, अक्ष, दुर्गन्ध, शलनाशन ।
* रोचतेऽन्नमनेन रुचकम् , "भूधन्दि -” (उणास्यन्न, स्नुत, सुत ।
२९) इति किदकः । * रीङ्च् स्रवणे रीयते स्म रीणम् , सूयत्वादि
'रुचक'-.-११५०-
2 3. त्वात् क्तस्य नत्वम् ।
द्र० बीजपूरशब्दः । रीति-धु-१०४८- तनु पित्तस.
रुचि--.-९९-४ि२५. द्र० आरकूटशब्दः।
ट्र० अंशब्दः । ** रिणन्त्येनां रातिः ।
* रोचते रुचिः स्त्रीलिङ्गः नाम्युपात्यत्वादिः कित् । रीति--१३७६-२५३५, स्वभाव.
रुचि-२त्री-३९३-५, क्षुधा. द्र० आत्मशब्दः ।
द्र० अशनायाशब्दः । * रीयते यात्यनया रीतिः ।
* रोचनं, रोचतेऽस्मिन्निति रुचिः, स्त्रीलिङ्गः रीतिपुष्प-न.१०५४-समांथा मासु सन. "नाम्युपान्त्य-" (उगा-६०९) इति किः । - पुष्पाञ्जन, पोप्पक, पुष्पकेतु ।
रुचि-स्त्री-४३१-(शे. १०४)-२७, अभिसापा. * रीतेमायमानायाः पुप्पाभं मलं रीतिपुष्पम् । द्र० अभिलाषशब्दः ।। 'रीतो'-स्त्री-१०४८-ॐ तनु पित्त. रुचिर-न.-१४४४-सुंदर, मनोड२. द्र० आरकूटशब्दः।
ट्रअभिरामशब्दः ।
* रोचते रुचिरम् "शुषीषि-" (उणा ४१६) रीरी-पु-१०४८ ---४ गत पित्ता.
इति किदिरः, रुचिं रातीति वा । द्र० आरकूटशब्दः। * रीयते द्रवति रीरी ।
रुच्य-:-,१७--पलासी, पति, १२. रुप्रतिक्रिया-स्त्री-४७३-शग २ ४२वाना जिया. द्र० कान्तशब्दः । चिकित्सा, पचर्या, उपचार ।
* रोचते रुच्यः "रुच्यायथ्य"-५॥१॥६॥ इति * रुजः प्रतिकारो रुप्रतिक्रिया ।
थे निपात्यने । रुक्म--.-१०४३-सोनु.
रुच्य-न.-१४४४-मुंह२. द्र० अर्जुनशब्दः ।
5. अभिरामशब्दः। (रुक्मिदारण)--२२४-मसव.
* रोचते रुच्यं “रुच्याव्यथ्य"-५।१।६।। रुक्मिभिद्-पु-२२४-सव.
इति ये साधुः । द्र. अच्युताग्रजशब्दः।
रुज-स्त्री-४६२-रा. * रुक्मिणं भिनत्ति रुक्मिभिद ।
ट्र० अपाटवशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org