________________
प्रक्रियाकोशः
५९९
* रुज्यतेऽनया रुक् कुधादित्वात् क्विपि रुकू । रुजा - स्त्री - ६०-१२५ योजन सुधी रोग न थाय તે તી કરના ૮ મે। અતિશય,
रुजा - स्त्री - ४६२ - २रोग.
द्र० अपाटवशब्दः ।
* रुज्यतेऽनया रुजा भिदादित्वादङ् ।
मजा - श्री - १२७७-बेटी.
[] मेषी, कुररी, जालकिनी, अविला, श्रेणी । * रुजति मजा ।
रुजाकर -५ -३१२- मानसिक पीडा.
व्याधि, आधि ।
रुण्ड-यु- ५६५ - नायतु घड.
[ कबन्ध |
*रूयते शब्द्यते रुण्ड: "पिचण्डे - " ( उणा१७६) इति निपात्यते ।
रुत-न. - १४०७ - पशुमोनो शह
वाशित 'वासित' ।
* रवणं मतम् तिरश्चां मृगपक्षिणां ध्वनिः । रुदित - 1. - १४०२ - २६, २ ते.
[ क्रन्दित, क्रुष्ट | * रोदनं रुदितम् । रुद्ध-न.-१४७६-८ौंडायेलु .
द्र० अपवारितशब्दः । * रुध्यते रुद्धम् ।
रुद्र-५ - १९५-२४२.
द्र० अट्टहासिन्शब्दः ।
* रोदनाद् रुद्रः "ऋज्यजि" - ( उणा - ३८८ ) इति रुक्, “सोऽरोदीद् यदरोदीत् तद् रुद्रस्य रुद्रत्वम्” इति श्रुतेः, रोदयत्यरिस्त्रीर्वा "खुरक्षर - " ( उणा - ३९६) इति निपात्यते ।
रुद्र - ५-८९ - (शे. १) - गणु देवता. रुव्रतनय-५- ६९५-त्री स्वयंभू ।
वासुदेव.
Jain Education International
B
के रुद्रपतेस्तनयो रुद्रतनयः । रुद्रतनय-५-७८२ (शे. १४५ ) - श्वा२. द्र० असिशब्दः ।
रुद्राणी - स्त्री - २०३ - पावती. द्र० अद्रिजाशब्दः ।
* रुद्रस्य भार्या रुद्राणी " वरुणेन्द्र” - ||२|४|६२॥ इत्यादिना ङीः आन् चान्तः ।
रुधिर- 1. - ५७ - बोडी गायना दूध सह होय તે તીર્થંકર ના ૩૮ પૈકી ત્રીને અતિશય. रुधिर-न.-६२१-सोटी.
रुप
द्र० असूक्शब्दः ।
* रुणद्धि श्रोतांसि रुधिरं "शुपी-" ( उगा४१६ ) इति किदिर: ।
रुमा - स्त्री - ९४१ - भीहानी भागु. लवणखानि ।
* स्वन्त्यस्यां रुमा, -"विलिभिलि" - (उणा - ३४० ) इति किद् मः ।
रुरु-५- १२९३-९२गानी भेलत
* रौति रुरुः कित्" ( उणा - ८०७ ) रुरु- ५- १२८०- (शे.
रुमाभव- न. ९४२ - भीहु, सामरभीहु, परागडु [] रौमक, वसुक, वस्तूक, [वसु शि. ८३] । * रुमायामाकरे भवं रुमाभवम् ।
For Private & Personal Use Only
महान् कृष्णसारः " रुपृभ्यांइति रुः ।
१८1 ) - इतरो
द्र० अस्थिभुजशब्दः ।
रुशती - स्त्री -- २७३ - मम वचन, अमांगलि
शुम्ह
[ [ उशती शि. १८ ] ।
* रुशति हिनस्ति पर रुशती हिंस्रा, आश्रयलिङ्गश्रायं तेन रुशन् शब्दः रुशद् वच इत्यपि, उशती इत्यन्ये ।
रुष-स्त्री-२९९-कोध, रौद्र रसना स्थायीभाव. द्र० श्रुत्शब्दः ।
www.jainelibrary.org