SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५९९ * रुज्यतेऽनया रुक् कुधादित्वात् क्विपि रुकू । रुजा - स्त्री - ६०-१२५ योजन सुधी रोग न थाय તે તી કરના ૮ મે। અતિશય, रुजा - स्त्री - ४६२ - २रोग. द्र० अपाटवशब्दः । * रुज्यतेऽनया रुजा भिदादित्वादङ् । मजा - श्री - १२७७-बेटी. [] मेषी, कुररी, जालकिनी, अविला, श्रेणी । * रुजति मजा । रुजाकर -५ -३१२- मानसिक पीडा. व्याधि, आधि । रुण्ड-यु- ५६५ - नायतु घड. [ कबन्ध | *रूयते शब्द्यते रुण्ड: "पिचण्डे - " ( उणा१७६) इति निपात्यते । रुत-न. - १४०७ - पशुमोनो शह वाशित 'वासित' । * रवणं मतम् तिरश्चां मृगपक्षिणां ध्वनिः । रुदित - 1. - १४०२ - २६, २ ते. [ क्रन्दित, क्रुष्ट | * रोदनं रुदितम् । रुद्ध-न.-१४७६-८ौंडायेलु . द्र० अपवारितशब्दः । * रुध्यते रुद्धम् । रुद्र-५ - १९५-२४२. द्र० अट्टहासिन्शब्दः । * रोदनाद् रुद्रः "ऋज्यजि" - ( उणा - ३८८ ) इति रुक्, “सोऽरोदीद् यदरोदीत् तद् रुद्रस्य रुद्रत्वम्” इति श्रुतेः, रोदयत्यरिस्त्रीर्वा "खुरक्षर - " ( उणा - ३९६) इति निपात्यते । रुद्र - ५-८९ - (शे. १) - गणु देवता. रुव्रतनय-५- ६९५-त्री स्वयंभू । वासुदेव. Jain Education International B के रुद्रपतेस्तनयो रुद्रतनयः । रुद्रतनय-५-७८२ (शे. १४५ ) - श्वा२. द्र० असिशब्दः । रुद्राणी - स्त्री - २०३ - पावती. द्र० अद्रिजाशब्दः । * रुद्रस्य भार्या रुद्राणी " वरुणेन्द्र” - ||२|४|६२॥ इत्यादिना ङीः आन् चान्तः । रुधिर- 1. - ५७ - बोडी गायना दूध सह होय તે તીર્થંકર ના ૩૮ પૈકી ત્રીને અતિશય. रुधिर-न.-६२१-सोटी. रुप द्र० असूक्शब्दः । * रुणद्धि श्रोतांसि रुधिरं "शुपी-" ( उगा४१६ ) इति किदिर: । रुमा - स्त्री - ९४१ - भीहानी भागु. लवणखानि । * स्वन्त्यस्यां रुमा, -"विलिभिलि" - (उणा - ३४० ) इति किद् मः । रुरु-५- १२९३-९२गानी भेलत * रौति रुरुः कित्" ( उणा - ८०७ ) रुरु- ५- १२८०- (शे. रुमाभव- न. ९४२ - भीहु, सामरभीहु, परागडु [] रौमक, वसुक, वस्तूक, [वसु शि. ८३] । * रुमायामाकरे भवं रुमाभवम् । For Private & Personal Use Only महान् कृष्णसारः " रुपृभ्यांइति रुः । १८1 ) - इतरो द्र० अस्थिभुजशब्दः । रुशती - स्त्री -- २७३ - मम वचन, अमांगलि शुम्ह [ [ उशती शि. १८ ] । * रुशति हिनस्ति पर रुशती हिंस्रा, आश्रयलिङ्गश्रायं तेन रुशन् शब्दः रुशद् वच इत्यपि, उशती इत्यन्ये । रुष-स्त्री-२९९-कोध, रौद्र रसना स्थायीभाव. द्र० श्रुत्शब्दः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy