________________
प्रक्रियाकोशः
शक्रजित्, मेघनाद, मन्दोदरीमुत । * रावणस्यापत्यं रावणिः ।
राशि- ५ - १४११ - समृड.
द्र० उत्करशब्दः ।
* अश्नुते राशिः पुलिङ्गः, "अशो स्वादिः " ( उणा - ६२२ ) इति णिदिः ।
राष्ट्र - ५ - ७१४-हेश, सत्यना सात संगमांथी श्रे राष्ट्र- न.-९४७- भाणुसोनी वस्तीवाले देश. द्र० उपवर्तनशब्दः ।
* राजते राष्ट्र, पुनपुंसकः, "दू" ( उणा४४६) इति ऋ ।
'राष्ट्रिका' - स्त्री - ११५७ - मेट्ठीलोयरीगणी.
द्र० कण्टकारिकाशब्दः ।
राष्ट्रिय- ५ - ३३३ - रानी सांगो (नाटडनी भाषामा).
* राष्ट्रभवो राष्ट्रियः "राष्यादयः " ६।३।३॥
शत इयः ।
रासभ-पुं- १२६५-गधेडा.
द्र० खरशब्दः । राहु-पुं-१२१- राहुल.
द्र० तमसुशब्दः ।
* रहति गृहित्वा चन्द्राको स्वशरीरं वा राहुः "कृवापाजि" - (रणा - १ ) इत्यादिना उण् । राहु-पु- २२० - विषयुनो शत्रु
० अरिष्टशब्दः ।
* रहति गृहीत्वा सूर्याचन्द्रमसौ राहुः । राहुग्रास-५ - १२५-यन्द्र ग्रहण.
[] मह, उपराग, उपप्लव । * राहुणा ग्रसनं राहुग्रासः । (राहुमूर्ध 'हर)-५ - २२१-विष्णु
द्र० अच्युतशब्दः । राहुलसू-५-२३७-शाम्यसिस, युद्ध. द्र० अर्कबान्धवशब्दः । * राहुलं सूते राहुलसः ।
५९७
Jain Education International
(रिक्त)- न.-१४४६-शून्य, पाली. द्र० रिक्तकशब्दः । रिक्तक-न.-१४४६-शून्य, जाली.
शून्य, शुन्य, (रिक्त), तुच्छ, वशिक | * रिच्यते रिक्तम् । रिक्थ- 1. - १९१-धन. द्र० अर्थशब्दः ।
* रिच्यते विभज्यते रिक्थम्, “नीनूरमि"
( उणा - २२७ ) - इति थक् । रिक्षा - स्त्री - १२०८-सी.
रिष्टि
लिक्षा ।
* रेषति रिक्षा "ऋजिरिपि " - ( उणा ५६७ ) - इति किंतु सः ।
रिङ्गण - न . - १५२२-२मलना, वृक्ष.
7] सटन |
* "रियुगती” रिख्यते रिणम् । रिद्र्ध-.- १९८२ - भसमेषु शेतरावाणु अना ६० आवसितशब्दः ।
*राध्यति स्म रिद्ध सिद्धमित्यर्थः “सुसम्पन्नम् " इत्येके पृषोदरादित्वादित्वम् । रिपु-५- ७२८- शत्रु.
द्र० अभिमातिशब्दः ।
* इति रिपुः " कस्यर्तिभ्या - " ( उणा - ७९८) इतीपुकू ।
गिरी - - १०४८
तनुं पितस.
For Private & Personal Use Only
० आरकूटशब्दः ।
* रायते द्रवति रिरी, रीरी "खुरक्षर -" (रणा३९६ ) - इति रे निपात्यते । रिष्टताति- ५. - ४८९-५या ४२ना२.
[] क्षेमङ्कर, शिवताति, शिवङ्कर । * रिष्टे क्षेमे तातिःतायनमस्य रिष्टतातिः । रिष्टा- स्त्री - १३६१ - (शे. १८८ ) - छडूडी नारडी. ] [धूमप्रभा शे १७८ ] । रिष्टि-पु-स्त्री- ७८२-२२. द्र० असिशब्दः ।
www.jainelibrary.org