________________
रात्री
द्र० अ धकारशब्दः ।
(रात्री) - स्त्री - १४१ - रात्रि.
द्र० इन्दुकान्ताशब्दः ।
राद्ध-न.-४१२-५|४| गयेसु पालीथी रांधेलु
अन्न.
पक्व, सिद्ध ।
* राध्यति स्म राद्धम् । शद्धान्त-५-२४२-भागम, सिद्धांत.
] सिद्धांत, कृतांत, आप्तोक्ति, समय आगम । * राद्धात् अन्तो निश्चयोऽस्येति राद्धान्तः । राध-५ - १५३- वैशाम भनो.
वैशाख, माधव, [उच्छर शे. २४] ।
राधा - स्त्री - ११३ - विशामा नक्षत्र
[] विशाखा, इन्द्राग्निदेवता । * राप्नोति कार्ये राधा ।
राधातनय-५-०११-३९.
६० अङ्गराजशब्दः |
* राधायाः तनयः राधातनयः ।
राधावेधिन्-५-७०९ - अर्जुन.
द्र० अर्जुनशब्दः ।
* राधां वध्यविशेषं वेधयति राधावधी ।
( राधेय) - ५ - ७११- अ.
द्र० अङ्गराजशब्दः ।
(रामसिक) - ५ - ३५४ - तीक्ष्ण उपाय वडे अर्थ
५२नार.
[] आयःशूलिक, तीक्ष्णकर्मकृत् । राम-पु-२२४- सहेव, प्णुना मोटा लाई. द्र० अच्युताग्रजशब्दः ।
* रमते रामः ज्वलादित्वाद्णः । राम-५-६९८-नवमा अहेव
राम - ५ - ७०३ - शमयन्द्र, दशरथना पुत्र. ० कौशल्यानन्दनशब्दः । * रमते रामः, रामचन्द्रैकदेशो वा ।
Jain Education International
राम-५ - ८४८ - परशुराम. द्र० जामदग्न्यशब्दः ।
* रमते रामः, परशुरामोऽपि ।
afrainor
राम-५ - १३९७ - श्यामवर्ण
० असितशब्द: ।
* रमते मनोऽत्र रामः ।
रामचन्द्र - ५ - ७०३ ( शि. (१०) - हशरथना पुत्र,
शुभ.
० कौशल्या नंदनशब्दः ।
रामठ - न.-४२२ - डींग.
द्र० जतुकशब्दः ।
* रमठे उदीच्यदेशे भव रामठम् ।
रामभद्र - ५ - ७०३ - (शि. ६० ) - राम, रामयन्द्र. ३० कौशल्या नंदनशब्दः ।
रामा-स्त्री- ३९- श्री सुविधिनाथ लानी भाता, * धर्मकृत्येषु रमते रामा |
रामा- स्त्री - ५०५-डीडा उश्ती स्त्री. द्र० अङ्गनाशब्दः ।
राम्भ-५ -८१५-व्रतभा धारवा લાયક वांसने। 3.
वैणव |
* रम्भा वेणुर्यावः विकारो राम्भः, "प्राण्यौषधि" -
६/२|३१|| इत्यण ।
गल-५-६४०-२राण.
० अग्निवल्लभशब्दः ।
* राति प्रीतिं रालः पुं क्लीबलिङ्गः “मिल्लाच्छभल्ल-" ( उणा - ४६४) इति ले साधुः । राव-५- १४००- (शि. १२६) --शब्द, ध्वनि.
द्र० आवशब्दः ।
रावण - ५ - ७०६-- अयति शव. ० दशकन्धरशब्दः । रावण-५-६९९- साहमाप्रतिवासुदेव. रावण - ५ - ७०६ - २शवणुना पुत्र चंन्द्रन्ति
For Private & Personal Use Only
www.jainelibrary.org