________________
प्रक्रियाकोशः
रात्रिराग द्र० भुजङ्गभोजिनशब्दः ।।
द्र. अरविन्दशब्दः । * साणां राजा राजसर्पः ।
* राज्यः सन्त्यस्य राजीवः । राजसर्षप-पु.-४१८-रा.
राज्ञी-स्त्री-१०४८- तनु पित्तस. द्र० असुरीशब्दः ।
O ब्राह्मी, कपिला, ब्रह्मरीति, महेश्वरी । * सर्षपाणां राजा राजसर्षपः, राजदन्तादित्वात्
* रोजते राशी । पूर्वनिपातः ।
राटि-स्त्री-७९८-युद्ध, .
द्र० अनीकशब्दः । राजहंस--१३२६-४१६.
* रटन्ति कलहायन्तेऽस्यां राटिः स्त्रीलिङ्गः, * हंसानां राजानो राजहंसाः।
"कमिवमि''-(उणा-६१८) इति बहुवचनाद् णिदिः । 'राजातन'-५-११४२-यादीनुसार.
राढा-स्त्री-१५१२-शाला, अन्ति. द्र. पियालशब्दः ।
ट्र. अभिख्याशब्दः ।। राजादन----११४२-या राशीनु आ3 (२॥५).
* राजत्यनया राढा,-भिदादित्वात् निपात्यते । द्र० पियालशब्दः ।
रात्रि-स्त्री--१४१-२॥नि. ** राज्ञामदनं मृष्टत्वाद् राजादनः पुंक्लीबलिङ्गः।
द० इन्दुकान्ताशब्दः । राजाह-न.-६४०-२५॥२.
राति सुखं रात्रिः “राशांद-” (उगा-६९६) द. अगरुशब्दः ।
इत्यादिना निः, ड्या रात्री च । * राज्ञोऽहं राजाहम् ।
(रात्रि)-स्त्री-४१८-९१६२. राजावत-पु-१०६६-विरा देशमा पन्न
द्र० काञ्चनीशब्दः । થયેલે હીરે.
रात्रिचर--पु-१८७-२१क्षस. विराटज, राजपट्ट, [गट शि. ८४] ।
द्र. असृक्पशब्दः । * आवर्तन राजते राजावर्तः, राजदन्तादित्वाद्
रात्री चरति रात्रिचर: "चरेष्टः" ५।१११३८॥ पूर्वनिपातः ।
इति टः । राजि सी-१४२३- श्रेणुि, ५ स्ति, ६२.
रात्रिचर-५-३८२-(शे. ८५)यार. द्र. आलिब्दः ।
द्र० ऐकागारिकशब्दः । राजिका-स्त्री.-४१८-रा.
रात्रिश्चर-पु-१८७-२६१. द्र. असुराशब्दः ।
द्र० असूक्पशब्दः । * राजते राजिका ।
* रात्रौ चरति रात्रिचर: "चरेष्टः" ॥५॥११३८॥ राजिल-y-१३०५-२ विनाना आम२ यात।
इतिट "नवाऽखित कृदन्ते रात्रेः" ॥३।२।११७॥ मोटो स५.
इति वा मोऽन्तः । द्र० दुण्डुभशब्दः ।
रात्रिनाशन-धु-९८-(शे. ८)-सूय'. * राजीदे हे लाति राजिलः।
द्र० अंशुशब्दः । 'राजील'-५-१३०५-२ विनानी भोटो स५. |
। रात्रिबल-यु-१८८-(शे. 3८)-राक्षस. द० दुण्डुभशब्दः ।
द्र० असृक्पशब्दः । राजीव-धु-११६१-४ममा
| रात्रिराग-५-१४६-(श. २१)-Aधार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org