________________
राजन
अभिधानव्युत्पत्ति
- स्कन्धावार ।
* राजबीजमस्त्यस्य-राजबीजी । राजा नृपो धीयतेऽस्यां राजधानी स्त्रीक्ली बलिङ्गः।
राजमुद्ग-धु-११७४-म. राजन्-धु-१०५-यन्द्रमा.
द्र० मकुष्ठकशब्दः । द्र० अत्रिदृग्जशब्दः ।
* मुद्गानां राजा प्रधानत्वात् राजमुद्गः । * राजते राजा "उक्षितभि-" (उणा-९००)
राजयक्ष्मन्-'.-४६३- क्षयरोग इत्यादिना अन् ।
क्षय, शोष, यक्ष्मन् । राजन्-५-१९:४-यक्ष.
* राजा चामौ यक्ष्मा च राजयक्ष्मा । यक्ष, पुण्यजन, गएक, बटवासिन । * राजते राजा ।
गजराज-पु-१०५-(शे. १२)-यन्द्रमा. राजन-५-६८९-२.
5. अत्रिहग्जशब्दः । पृथिवीशक्र, मध्यलोकेश, भूभत्, महीक्षित्, (राजराज)-पु-१९०-उमेरदेष. पार्थिव, मूर्धाभिषिक्त, भूप, प्रजाप, नृप ।
द्र० इच्छावसुशब्दः । राजतेऽमात्यादिभि राजा "उक्षितक्षि"-(उगा- | राजर्षि--७१२-भारपाल. ९००) इत्यन, रज्जयति प्रजामिति वा ।
द्र० कुमारपालशब्दः । राजन-पु-८६३-क्षत्रिय.
राजवंश्य--७१३-शवशी. क्षत्रिय, राजन् , क्षत्र, बाहुसम्भव ।
0 राजबीजिन् । * राजते राजा, "उक्षितक्षि"-(उणा-९००)
* राजांशे साधुः राजवंश्यः । इत्यन् । राजन्य-पु-८६३-क्षत्रिय.
राजवर्मन्-.-९८७-२४ भाग. क्षत्रिय, राजन्, क्षत्र, बाहुसम्भव ।
द्र० असंकुलशब्दः ।
* राजयोग्यं वर्म । * “धाग्राजि-" (उणा-३७९) इत्यन्ये राजन्यः, राज्ञोऽपत्यमिति वा “जातौ राज्ञः" ६११९२॥
राजवाह्य--१२२२-२शनने सवा योग्यहाथी इति यः ।
- उपवाह्य, [औपवाह्य शि. ११०] ।
* राज्ञा वाह्यते आरोहणयोग्यत्वाद राजबाह्यः । राजन्यक-न.-१४१७-२२मानो समूह. ० राजक ।
'राजवृक्ष'-.-११४०-गरमागी. * राजन्यानां समूहः राजन्यकम् ।
द्र० आरग्वधशब्दः। राजपट्ट-धु-१०६६-विराट देशमा उत्पन्न येतो
राजशय्या-स्त्री-७१६-रागनी शय्या. ही.
महाशय्या । 0 विराटज, राजावर्त [वैराट शि. ८४] ।
* राज्ञः शय्या राजशय्या । * पट्टेन राजते राजपट्टः ।
राजशृङ्ग-धु-१३४७-शी अवासभा राजपुत्रक-.-१४१७-२सपुत्राना समूह. ___ * राजपुत्राणां समूहः राजपुत्रकम् ।
0 मद्गुर । (राजप्रश्नीय,---२४५-मा२ ग मी * श्रृङ्गेण राजते राजशृङ्गः । Byin.
(राजश्रोथ)- यु-१०३-भा४२ वगेरे सूनाराजबीजिन्-पु-७१३-२०१शी.
પરિપાર્ષિક દેવ. | राजवंश्य ।
राजसर्प-५-१३०४- भेां वा स५'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org