________________
प्रक्रियाकोशः ५९३
राजधानी _* अग्लेन रसेनोनो रसोनः, पञ्चरमत्वात, 1 . ट्र० शतनाशब्दः । यद् व्याडि: "ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्तितः।। राग-पु-७३-तीय"भा न य ते १८५ रसोन-यु-१९८७-या ससाण, गरी, २०१२
લૌકી ૧૭મો દોષ. दीर्घ पत्रक, गृञ्जन ।
* गगः सुग्वाभिज्ञस्य मुग्वानुस्मृतिपूर्वः मुग्वे
तत्साधनऽप्यभिमते विषये गढ़ इनि सप्तदशः । रस्ना -स्त्री-८५--(शे. १२3)-. द्र० जिहूवाशब्दः ।
राग-५-२९६-राग श्रृंगार रसना स्थायीभाव. रहम--.-५३७-ौथुन, भी31.
। रति, अनुराग, अनुरति ।
* रजनं रागः । ट्र० कामकेलिशब्दः ।
रागरज्जु-धु-२२८-(शे. ७४)-अभदेव, * रहसि जायमानत्वाद् रहः ।
द्र० अङ्गजशब्दः । रहस-न.-७४१-येत.
रागरस-.-५५६-(शे. ११७)-5131, २भत. द्र० उपहवरशब्दः ।
द्र० कूर्द नशब्दः । * रहन्ति त्यजन्त्येतदिति रहः कली लिङ्गः राय-1.-६७०-हराना २ बाटामाथी मोक्ष
वस. "अमू" (उणा..९५२) इत्यम् अन्ययमपि ।
0 मृगरोमज । रहस्य-न.-७४२-गुप्त मा २५ वात.
* रङ्कम गविशेषस्तस्येदम् विकारो वा
राङ्कवम् । * रहमि भवां रहस्य दिगादित्वाद्यः ।
राज-'-६८९-२२. गका-श्री-१४९-५ याद हाय ते नम... ८० नृपशब्दः । * गत्यानन्, इति गका “गीणशनिवरि"
* गजते गट “यजन।"-- २।१८७॥ इति (उणा-२१) इत्यादिना कः ।
शिवपि पल्वम "धुटस्तृतीय-" ॥२॥११७६॥ इति राका-स्त्री-३६-२०४३। न्या.
डत्यम्, “विग वा" ॥२॥३॥५२॥ इनि टत्वम् । * गुरूणां लाजां गति ददाति--राका "भीण-"
राज-.-१०७-(शे. १1)-चन्द्रभा (उणा-.२७) इति कः ।
द्र० अत्रिग्जशब्दः ।
राजक-न-१४१७-जमाना समूह. राक्षस-Y-९१-योथा ॥२०॥ यत२ देव.
राजन्यक । राक्षस-५-१८७-राक्षस.
* राज्ञां समूहः राजकम् । द्र० असृक्यशब्दः ।
(राजकदम्ब)-पु-११३८-४६मनु वृक्ष. * रक्ष एव राक्षसः, प्रकृतेलिङ्गवचने बाधन्ते
द्र० कदम्बशब्दः । स्वार्थिकाः क्वचित् (लिङ्गा-१३५) इति पुस्त्वम् ।
राजदन्त--५८४-७५२ नायेनी हरभ सागसा राक्षसी-धु-१४३-(श. १८)-त्रि.
यहांत. द्र० इन्दुकान्ताशब्दः ।
* दन्तानां राजानौ राजदन्तौ दन्तपङ्क्तेरुपर्यधश्च (राक्षशेस)-५-७०६-रावा.
द्वौ द्वौ मध्यमूतौ । द्र० दशकन्धरशब्दः ।
राजधानी-स्त्री-९७३-
२नु निवास स्थान, राक्षा-स्त्री-६८५-दाम,
शडे२. अ.७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org