________________
प्रक्रियाकोशः
रत्तकाल * रजति रजकः "नृत्खनजः -५॥१॥६५॥
द्र० अधिशब्दः । इत्यकट् "अकधिनोश्च-" ४।२।१०।। इति नलोपः ।
* रजोऽस्त्यस्या रजस्वला, कृष्णादित्वाद् वलच् । रजत- न. १०४३-३५-यांही.
रजोबल--.-१४६- २. द्र० कलधौतशब्दः ।
5. अन्धकारशब्दः ।। * रज्यंते हेम्ना रजतम, क्लीबलिङ्गः "पृषिरन्जि" |
रज्जु-खी-९२८ (ो०-२८)-होश, २५ (उणा-२०८) । इति किदन्तः ।
द्र० गुणशब्दः । रजत 1.-१०४५-सानु
* सृज्यते रज्जुः स्त्रीलिङ्गः- “स्थन्दि सृजिभ्याम्-" द्र. अर्जुनशब्दः ।
(उणा-७१७) इत्युप्रत्ययो रज्ज्यादेशश्च । * रज्यते रजतम् ।
रजन-1.-६४२-२५तन,२direी. (रजत)-.-१०६३-२त्ननी ति .
द्र० कुचन्दनशब्दः । रजताद्रि--१०२८-ॐास, मटा५६ ५ त. * रज्यतेऽनेन रञ्जनम् । द्र० अष्टापदादः ।
रण-.-.-७९६-यु, ४. * रजतमयोऽद्रिः रजतादिः ।
द्र० अनीकशब्दः । रजनी-स्त्री-१४२-२त्री.
* रणन्ति दुन्दुभयो रणं क्लीवलिङ्गः, द्र इन्दुकान्तारान्दः ।
नाम्नि"- ३।१३०॥ इति बाहुलकादयः । * रजत्यस्यामिनि रजनिः, "कित्' (उणा
रण--.-१४५१-205पनि. ६८१) इत्यानिः ङ्या रजनी ।
द्र० आवशब्दः । (रजनीकर)-- १०-यन्द्रमा, द्र० अनिहरजशदः ।
* रणनं रणः “युवर्ण-" ॥५॥३॥२८॥ इत्यन्लू । रजनीद्वद्व-.-१४४- रात.
रणरणक--३१४-उत्साह,8881. गर्भक ।
द्र० अरतिशब्दः । * रजनीद्वन्द रात्रिद्वयम् ।
* अतिशयेन चित्तं रणत्यत्रेति रणरणः, “अदु. रजस-न.-५३६-त्री २०८.
पान्त्यत्रभ्यामश्चान्ते" (उणा-१४) इति अः, द्विलां द्र० आर्तवशब्दः ।
च, स एव रणरणकः । * रज्यतेऽनेन रजः क्लीवलिङ्गः "मिथिरञ्ज्यु” |
रणसंकुल--.-७९९-सासवाणु यु६. (उणा-९७१) इति किदम् ।
1 तुमुल । रजस-.-९७०-धून.
* रणेन सङ्घलं रणसङ्कुलम् । ___ट्र० धूलीशब्दः ।
रणेच्छु-पु-१३२५-(श-1८२)-२॥माना .. * रज्यते वस्त्राद्यनन रजः क्लीबलिङ्गः, "मिथि
द्र० कुक्कुटशब्दः । रजि-” (उणा-९७१) इति किदम् ।
रण्डा-स्त्री-५३१-(शि. ४3)-विधवा, २iती स्त्री. रजस्-.-१०४२-(शे.-1९१)-15, सी.
[विधवा सि. ४३ ] द्र० आलीनशब्दः ।
रत-न-५३६-ौथुन, म।१ रजस्वल-पु-१२८२-पास.
द्र० कामकेलिशब्दः । द्र.. कासरशब्दः ।
* रमणं रतम् । * रजोऽस्त्यस्य रजस्वलः ।
रतकील-धु-१२८०-तरे. रजस्वला-स्त्री-५३४-तुती स्त्री.
द्र० अस्थिभुजशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org