________________
रक्काक्ष
रक्ताक्ष-५- १२८३ - पाडो.
द्र० कासरशब्दः ।
* रक्ते अक्षिणी अस्य रक्ताक्षः ।
- १०६६ - परवासां.
विद्रुम, रक्तकन्द, प्रवाल, हेमकन्दल | * रक्तः अङ्कोऽस्य रक्ताङ्कः । ( रक्तिका) - स्त्री - ८८३ - यशोही, रति.
रक्ताङ्क
गुजा । रक्तोत्पल- १. ११६३-२४त उभव. [.] रक्तसरोह, कोकनद । * रक्तं शोणमुत्पलं रक्तोत्पलम् । ( रक्तोत्पली - - १९६४ - सन्ध्या विश्वसी शतुं
उभल.
हल्लक, रक्तसन्ध्यक ।
रक्षस-न- १८७-२राक्षस.
द्र० असम्पशब्दः ।
*रक्षन्ति अस्मात् रक्षः "अस" ( उगा-१९५२)
इत्यस ।
नईश-५ - ७०६ - शत्रगु
[] शक्रजित्, गेघनाद, मन्दोदरीत । * रक्षयां ईशो रक्षईशः ।
रक्षा-स्त्री- ८२८-रापोरी.
भूति, भसित, आर | * रक्ष्यतेऽनया रक्षा |
'रक्षा' - स्त्री - १५२३ - २क्षणु. रण, त्राण | रक्षित-५ नं.-१४९७ - २क्षणु
५८४
शयेतं.
अवित, त्राण ।
[] गुप्त, गोपायित, त्रात, * रक्ष्यते रक्षितः, शीलादित्वाद् वर्तमाने क्तः । रक्षिवर्ग - ५ - ७२२-२४ वर्ग, पसरी सैनिक,
[] अनीकस्थ |
* रक्षन्त्यrयं रक्षिणोऽङ्गरक्षकाः तेषां वर्गो वृन्दं रक्षः ।
रक्षोघ्न- न.- ४१६-३, रा. ० अवन्तिसोगशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
* रक्षांसि हन्ति रक्षोघ्नम् तद्योगे आधिदैविक
दोपाभावात् ।
रण-५-१५२३ - याव २क्षा.
[] त्राण, 'रक्षा' |
* रक्षणंरक्षणः, "जिस्वपि" -५१३३८५॥ इति नः ।
737-4-8283-8201 573 21812.
* रमने रङकुः “कैशीशमि” ( उणा - ७४९.) इति कः ।
रङ्ग-५-२८२-नाटउनु स्थान.
* रमते जनोऽवरजः 'गम्यमि' - (उणा -९२) इति गः, रजत्यस्मिन् जन इति वा ।
रङ्ग-न.--१०४२-३
द्र० आलीनशब्दः ।
* रङ्गति रङ्गम् ।
रङ्गमातृ - स्त्री - ६८५ - आप. द्र० क्षतघ्नाशब्दः । * रङ्गस्य मातेव गाता ।
रङ्गाजीव-५-३२८ -नट
३० अशाधन्यब्दः । * आजीवति रङ्गाजीवः ।
रङ्गाजीव-५-९२१ - चितारो.
तौलिकिक, चित्रकृत् [चित्रकर शि. [१] । * रज्यन्त्येषु रङ्गा वर्णकाः, तेभ्य आजीवति
रङ्गाजीवः ।
रङ्गावतारक- ५ - ३२८-१८.
द्र० कृशाविन्शब्दः |
* र नाटयमवतारयति रङ्गावतारकः । रचना - स्त्री-६५३- पुष्पना द्वार वि. नी रचना.
द्र० गुम्फशब्दः |
* रचनं रचना |
रचना - स्त्री-१४९९-२, नाव, आडव
[] निवेश, स्थिति ।
* रच्यते रचना |
रजक - ५ - ९१४- धोश्री.
[] निर्णेजक, [भावक शि. ८०] ।
For Private & Personal Use Only
www.jainelibrary.org