________________
प्रक्रियाकोशः
रक्तसरोरुह
रहस-.-४९४-1.
द्र० जवशब्दः । रक्त-1.-६२१-बाटी
द्र० असृक्शब्दः ।
* का वर्णन । रक्त-1-६४५-उस२.
द्र० कश्मीरजन्मन्शब्दः ।
* रजनाद रक्तमत एवाऽमकमंजम । रक्त--.-१०३९-तांy.
द्र० उदुम्बरशब्दः ।
* रक्तं वर्णेन । रक्त-धु-१३९५-गुलासा 1.
- रोहित, माजिष्ट, लोहित, शोण ।
* रज्यति रक्तः। रक्तकन्द पु-१०६६-५२वामा, प्रवास
1] विद्रुम, रक्ताङ्क, प्रवाल, हेमकन्दल ।
* रक्तश्चासो कन्दश्च रक्तकन्दः । रक्तग्रीव-y-१८८-(शे. ३८)-२०१२स.
ट्र० अमृक्पशब्दः । रक्तचन्दन-.-६४२-२disastt.
द्र० कुचन्दनशब्दः ।
* रक्तं च तच्चन्दनं च रक्तचन्दनम् । रक्तजिह्व-धु-१२८५-(शे. १८५)-सि.
द्र० इभारिशब्दः । रक्ततुण्ड-पु-१३३५-पोपट.
ट्र० कीरशब्दः ।
* रक्तं तुण्ड चञ्चुरस्य रक्ततुण्डः । रक्ततेजस-न-६२२-मांस.
ट्र० आमिषशब्दः ।
* रक्तशब्दतेजः रेक्ततेजः । रक्तदन्ती-स्त्री-२०५-(शे. ५२)-पावती.
द्र० अद्रिजाशब्दः । 'रक्तप-स्त्री-१२०४- ।
द्र० अस्रपाशब्दः । रक्तपुच्छिका-स्त्री-१२९९-मोटी गरेसी.
बाह्मणी ।
* रक्त पुच्छमस्या रक्तपुच्छिका । रक्तफला-स्त्री-१९८५----
टीi. दातुण्डिकेरिकाशब्दः ।
* रक्तफलमस्या रक्तफला । रक्तफेनज-:-६०५-३५सा.
पुष्पस । * हृदयस्य वामपाश्र्व रस्तफेनाज्जातो रक्तफेनजः । रक्तभव-न.-६२२-भास.
द्र० आमिषशब्दः ।
* रक्तशब्दात् भवं रक्तभवम् । रक्तमस्तक--१३२८-(शे. १८४)-सारस पक्षी.
द्र० कुरकरशब्दः । 'रक्तमाल'-'-११४०-४२४१.
द्र० करञ्जशब्दः । रक्तवर्ण-न.-१०४४-(शे. १९३)-सोनु. ___ द्र० अर्जुनशब्दः । रक्तलोचन--१३३९ -यूत२.
द्र० कपोतशब्दः ।
* रक्त कोचंग अस्य खतलोचनः । रक्तवसन-पु.-८८०-याथा सन्यसमाश्रम, निक्ष.
द्र० कर्मन्दीशब्दः ।
* रक्तवसनमस्य रक्तवसनः । रक्तशालि-५-११६९-दास यो पा.
- लोहित । रक्तश्याम-y-१३९८-सतो अनेणे मिश्रित
२. धूम्र, धूमल । * रक्तश्वामी श्यामश्र रक्तश्यामः। रक्तसन्ध्यक-न. ११६४-२०६गाविससिसतु म.
. हलक, (रक्तोत्पल) ।
* रक्तान सन्धीनकति रक्तसन्ध्यकम् , रक्तसन्ध्येव वा । रक्तसरोरुह-न.-११६२-२४० म.
[] रक्तोत्पल, कोकनद । * रक्तं च तत् सरोमहं च-रक्तसरोमहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org