________________
योग्य
योग्य-1.४०४ (श. (९९)-तरत होहु.
द्र० ऊधस्यशब्दः । योग्या-त्री-१८८-शस्त्र सानो सन्यास.
८० अग्यासराब्दः ।
* योगे चित्तैकाग्ये साध्वी योग्या "तत्र साधौ” ७।१।५५।। इति यः, योगाय शक्तेति वा "योगकर्मभ्यां" ६।४।१५।। इति यः । योग्यारथ-५-७५२-शस्त्राभ्यास भाटेने २थ.
0 वैनयिक ।
* योग्यायै शस्त्राभ्यासाय रथो योग्यारथः । योजन---.-८८८-या२ गाठ प्रमाण
चतुष्क्रोश । * युज्यतेऽनेन योजनम् । योजनगन्धा-सी-८४८-व्यासनी माता सत्यवती.
ट्रेक गन्धकालिकाशब्दः ।
योत्र-.-८९३- ३ .
रायोक्त्र, आबन्ध । ___* यूयतेऽनेन योत्रम् “नीदाम्ब्”-५।२।८८ ॥ इति ब्रट् । योद्धृ-'-७६३-सुभट, १लीयो.
[] भट, योध ।
* युध्यन्ते योद्धारः । योध-५-७६३-सुलट, सीयो.
योद्ध, भट । * युध्यन्ते योधाः, लिहादित्वाद् अच् । गोनल-धु-११७८-९वा२.
- यवनाल, जूर्णाह्वय, देवधान्य, जोन्नाला, बीजपुष्पिका ।
___* यूथते योनल: "मुरल"-॥ (लणा-४७४) इत्यले नियात्यते । योनि-धु-६-(प.)-पाश लगवाथीन्यवाय शह मन छ म यात्मयोनि. योनि-स्त्री-६०९-स्त्रीनु यिन. __ट्र० अपत्यपथशब्दः ।
अभिधानव्युत्पत्ति* यौत्यनया योनिः, पुस्त्रीलिङ्गः- “वीयुसु"(उणा-६७७) इति निः । योनि--स्त्री-१५१३-हेतु, भुय २९).
ट्र० कारणशब्दः ।
*योति योनिः पुंस्त्रीलिङ्गः । योनिदेवता-स्त्री-१११-५ ३६शुनी नक्षत्र
[] पूर्वफल्गुनी ।
* योनिर्देवतास्या योनिदेवता । योषा-स्त्री-५०४-स्त्री, ना२री.
द्र० अबलाशब्दः ।
* यौति नरेण योषा 'योरुच्च वा” (उणा-- ५४१) इति पः। योषित्-स्त्री-५०४-स्त्री, नारी.
द. अबलाशब्दः ।
* युषः सोत्रः, योषति गच्छति पुरुषं योषित् "हसुरुहि"-(उगा-८८७) ॥ इति इन्, योषिताऽपि । गोपिता-स्त्री-५०४ (शि. ३९)-स्त्री, नारी.
द. अबलाशब्दः । योग-धु-८६२-नैयायि४.
. नैयायिक, आक्षपाद ।
* योगः प्रत्याहारादिः, तं वेत्त्यधीते योगः, "तवेत्य-" ६।२।११७ इत्यण । यौतक-न.-५२०-बनवगेरे प्रस' रातो यांच्या
. सुदाय, हरण, [दाय शि. ४२] ।
* युतयोर्वधूवरयोरिदं यौतकम् । 'यौतव'--.-८८३-भा५, वरन.
0 पौतव । यौवत--.-१४१५-युवतीसोनी सभूल.
* युवतीनां समूहो यौवतम् । यौवन-न.-३३९-वानी.
0 तारुण्य, [यौवनिका शि. २१] ।
* यूनो भावो यौवनम् , पुंक्लीवलिङ्गः “युवादेः" ७।१६।।-इत्यण , यौवनिकाऽपि । यौवनिका-स्त्री-३३९-९वानी.
- यौवन, तोरण्य । यौवनोदभेद-पु-२२८ (शे. ७८)-महेत.
द्र० अङ्गजशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org