________________
रतन्त्रण
५८८
अभिधामव्युत्पत्ति* रतेन कील्यते बध्यते रतकील: रते कीलन- चन्दनानि च शङ्खचर्म च वस्त्र चेत्यष्टौ रत्नस्य मस्येति वा ।
जातयः ॥ "रमेस्तु च"- (उणा-२६४) इति नः । रतव्रण-५-१२८०-दूत।.
रत्नकर-पु.-१८९-मेरदेव. द्र० अस्थिभुजशब्दः ।
___ द्र० इच्छावसुशब्दः । * रतेन व्रणमस्य रतव्रणः ।
रत्नगर्भ-पु-१९०-(शे ४०)-मेरदेव. रतशायिन्-धु-१२८०-दूत२।.
द्र० इच्छावसुशब्दः । द्र० अस्थिभुजशब्दः ।
रत्नगर्भा-स्त्री-९३७-वी. * रते शेते रतशायी ।
द्र० अचलाशब्दः । रतान्दुक-५-१२८०-५त.
* रत्नानि गमे ऽस्या रत्नगर्भा, रत्नवतीति द्र० अस्थिभुजूशब्दः ।
भागुरिः। * रतमेवान्दुको बन्धनमस्य रतान्दुकः ।
रत्नप्रभा-स्त्री-१३६०-२४नी सात ही पडेसी रताधुक-न.-६०८-(शे.-१२७)-नित ममा २९सा थी. ગેલાકાર બે ખાડા.
* रत्नेन प्रभाति रत्नप्रभा । ट्र० कुकुन्दरशब्दः ।
रत्नबाहु पु-२१९-(शे. ७२)-वियु, ४०४. रति-स्त्री-७२-तीथ'४२मां नहाय ते १८ दोष
द्र० अच्युतशब्दः । પીકી ૭ પ.
रत्नमयध्वज-धु-६१-२मारामां भय का * रतिः पदार्थानामुपरि प्रीतिरिति सप्तमः ।
હોય તે તીર્થકરને ૨૦ મો અતિશય. रति-स्त्री-२२९-अभवानी थी.
*ख रत्नमयो बजः इति पञ्चमः । ___* रतिः प्रिया कलत्रम् ।।
रत्नमुख्य-न. १०६५-६।२।. रति-स्त्री-२९५-२२१, १॥२ २सने। २थायिभाव.
सूचीमुख, हीरक, बरारक, रत्नमुख्य, 1 राग, अनुराग, अनुरति ।
तथा वज्रस्य पर्यायनामानि । * रमणं रतिः परस्परावस्थावन्धः ।
* रत्नेषु मुख्यं रत्नमुख्यम् । रति-स्त्री-५३७-ौथुन, अभ.11.
(रत्नराशि)-५-१०७४-समुद्र. द्र० कामकेलिशब्दः।
द्र० अकूपारशब्दः । * रमणं रतिः ।
रत्नवती-स्त्री-९३८ (शि. ८३)-वी. (रतिपति)---२२९-आमहेष.
द्र० अचलाशब्दः । O (रतिवर) ।
रत्नसानु-.-१०३२-३ ५'त. (रतिवर)-पु-२२९-महेव.
द्र० कर्णिकाचलशब्दः । . (रतिपति) ।
* रत्नानि सानुष्वस्य रत्नसानः । रतोदवह-पु-१३२१-(शे. १६०) यव
रत्नसू-२त्री-पु.-९३७-वी. द्र० कलकण्ठशब्दः ।
द्र० अचलाशब्दः । रत्न-न.-१०६३-भाट वगैरे २त्न.
* रत्नानि सूते रत्नसूः । [] वसु, मणि, [माणिक्य शि. ४४] ।
रत्नाकर-पु-१०७४-समुद्र * रमते मनोऽत्र रत्नम्-अष्टविधं हीरकादिः,
द्र० अकूपारशब्दः । यद् वाचस्पतिः... 'हीरकं मौक्तिकं स्वर्ण रजतं
* रत्नानामाकरः रत्नाकरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org