________________
प्रक्रियाकोशः
युगपत्
* याप्यस्य अशक्तस्य यानं युग्याख्य याप्ययानम् । याम-५-१४५-४२, हिवस शतन। योथ। भाग.
0 प्रहर ।
* याति यामः " अर्तीरि-.'' (उणा-३३८) इत्यादिना मः। यामक-धु-११०-थुन वसु नक्षत्र.
0 पुनर्वसु, आदित्य ।
* यमके यमले भवौ यामकौ-युग्मरूपैः इत्यर्थः । यामवती-स्त्री-१४३-(शि-11) रात्री.
द्र० इन्दुकान्ताशब्दः। यामनेमि-पु-१७४-(शे. 3.)
द्र. अच्युताग्रजशब्दः । यामुल--.-१४१४-युगसमेनु
द्र० द्वन्द्वशब्दः ।
* यमलमेव यामलम् प्रज्ञादित्वादण् , जकुटमपि । यामिनी-स्त्री-१४२-रात्री.
द्र० इन्दुकान्ताशब्दः ।
* यामाः सन्त्यस्यां यामिनी । यामिनोमुख-न.-१४४--रात्रानो प्रथममा, સંધ્યા સમયે.
0 प्रदोष, [दिनात्यय शे. २० ।
* यामिन्या मुखं प्रारम्भो यामिनीमुखम् । यामुन-न.-१०५१-सुरमा.
0 स्रोतोऽज्जन, कापोत, सौवीर, कृष्ण ।
* यमुनायां भव यामनम् । (याम्या)-स्त्री-१६९-दक्षिण दिशा. (याम्या)-स्त्री-१४३-(शे. १८)-सत्री.
द्र० इन्दुकान्ताशब्दः । यायजूक-५-८१८-हमेशा 41 अपाना २वभाव वाणी.
0 इज्याशील ।
* भृशं यजनशीलो यायकः “यजिजपि-" ॥५-२-४७॥ इति यङन्तात् यजेस्कः ! याव-धु-६८६-यसतो, सामना रस.
0 अलक्त, [यावक, अलक्तक शि. ५८] |
* यूयते यौति वा यवः स एव प्रज्ञाद्यणि यावः, के यावकोऽपि । यावक-धु-११७५-२५५ पास। १६ वगैरे.
1 कुल्मास [कुल्माष शि. १०७] ।
* योत्यम्मसा यावकः धान्यविशेषः इत्यन्ये । यावक-धु-६८६-(शि. ५८).-मलती, सामने २स.
0 याव, अलक्त, [अलक्तक शि. ५८] । यावन--पु-६४८-(शि. ५२.)-धूप, सामान, શેલા રસ.
द्र० कृत्रिमधूपशब्दः । याव्य-.-१४४३ (शि. १२९)-अधम, स.
द्र० अणकशब्दः । याष्टीक-५-७७१-41वाणी.
यष्टिः प्रहरणमस्य याप्टीकः । युक्त-न. ७४३-न्याययुत.
द्र० अभिनीताब्दः ।
* युज्यते स्म युक्तम् । युग-.-.-७५६--धांस३.
ईशान्तबन्धन । * युज्यते युगं पुक्लबलिङ्गः वर्षादित्वादलू गत्वं च । युग-न. १४२४-युगस, मेन .
द्र० द्वन्द्वशब्दः ।
* युज्यतेऽनेन युगं वर्षादित्वादलि न्यस्वादित्वाद् गत्वम् । युगकीलक-'-७५७-धूसरीन पिसो.
[1 शम्या ।
* युगस्य कीलको युगकीलकः । युगन्धर-1-७५६-यूसरी नुं सा
0 कूबर ।
* युगं वोढस्कन्धकाष्ठ धारयति युगन्धरं "धारधर्च' ५।।११३ इति खे साधुः । युगपत्-अ.-१५४२-(श. २०४)- सभये.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org