________________
युगपत्र
५८२
अभिधानव्युत्पत्ति1 एकदा ।
युतजानु-पु.-४५६-डायदा टीयवाणी. युगपत्र-यु-११५२-अविहानुं आ3.
संजु, संज्ञ। द्र० कोविदारशब्द: ।
युद्ध-न.७९६-१७४. * युगरूप पत्रमस्य युगपत्रः ।
द्र० अनीकशब्दः ।
* युध्यन्तेऽत्र युद्धम् । युगपाश्व'ग--१२६०-गीसदु, सल्यास માટે ધેસરે જોડેલ નવો બળદ.
युद्धानिवर्तिन्-५-७९५-युया पार्छनरि
३२नार. 0 षष्टवाहू, (हलवोढ), 'प्रष्ठवाह' ।
- संशप्तक । * युगस्य स्कन्धकाण्डस्य पाच गच्छति युग
* युद्धान्न निवर्तन्ते युद्धानिवर्तिनः । पार्श्वगः हलवोढेत्यर्थः दमनाय योजितः इत्येके ।
युध-स्त्री-७९६-यु, सा. युगल-1.-१४२३-मेनुं गेड, युगस.
द्र० अनीकशब्दः । द्र० द्वन्द्वशब्दः ।
* युध्यन्तेऽस्यां युत्, क्रुधादित्वात् क्वि । ___ * युज्यते युगलम् “ मुरल-” (उणा-४७४) युधिष्ठिर-पु-७०७-युधिष्ठि२. इत्यले निपात्यते, धर्मवृत्तौ युगं लातीति वा ।।
द्र० अजमीढशब्दः । युगान्त-५-१६१-प्रत्या , क्षय.
* युधि स्थिरो युधिष्ठिरः “गवियुधः"-२।३। द्र० कल्पशब्दः ।
२५।। इति पत्वम् ।
यवति-स्त्री-५११-युवान श्री युगान्तर-न.-७५७-मी धूस, नत. प्रासङ्ग।
* "यूनस्तिः" ।।२।४१७७॥ युवतिः, योतीति
वा "योः कित" (उणा-६५८) इत्योणादिकोऽतिः, * द्वितीयं युगं युगान्तरम् , यत्काष्ठं वत्सानां
तस्मात् "इतोऽक्त्यर्थात्" ॥२।४।३२।। इति वा ङ्यां दमनकाले स्कन्धे आसज्ज्यते, यन्मुनिः-युग द्वितीयं
युवतीत्यपि भवति । प्रासङ्गः ।
युवती-स्त्री-५११-(शि. ३९)-युवान स्त्री. युगांशक-पु-१५९ (श.-२९)-१२स.
द्र० चरीशब्दः । द्र० अनुवत्सरशब्दः ।
युवन्-३३९-गुवान, त३४. युग्म-न.-१४२४-युगन, मेनु ने.
1 वयःस्थ, तरुण । द्र० द्वन्द्वशब्दः ।
* यौति मिश्रीभवति स्त्रिया युवा, "लूपूयुवृषि"--
(उणा-९०१) इति कन् । * युज्यते युग्मम् “तिजियुजेगच” (उणा-३४५)
युवन-पु-१०५ (शे. १४)-यन्द्रमा. इति किट मः ।
द्र० अत्रिदृग्जशब्दः । युग्य-.-७५९- स तनां वाहन, २थ लाथा
युवनाश्वज-धु-७००-भान्धाता शन. वगेरे.
। मान्धातृ । यान, पत्र, वाह्य, वहन, धोरण ।
युवराज-५-३३२-पाटवी २. * युञ्जति तदिति युग्यं सर्व हस्त्यश्वादि
- कुमार, भतृ'दारक । "कुप्यभिद्य-" ॥५-१-३९॥ इति क्यपि निपात्यते ।।
* युवा चासो राजा च युवराजः । युग्य-पु-१२६१-धूसरी चना२ ५६. यू-१-४०४-भगनु मासाभरा * युगं वहति युग्यः ।
-यूष, रस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org