________________
यांत
द्र. कृष्णाशब्दः ।
* यज्ञसेनस्यापत्यं याज्ञसेनी । यात न.-१२३१-हाथीने यश व मनिष्ट સ્થાનથી રોકવો .
* यात्यनेन यातं, यततेऽनेन गन्तुमिति वा अकुशेन वारणम् । यातना स्त्री-१३५८-नरनी पी31.
कारणा, तीव्रवेदना । * यातनं यातना। यातयाम-५ ३४०-२थविर, १६, १२..
द्र० जरिन् शब्दः ।
* याता यामा अस्य यातयामः । यातु-पु-१८७-राक्षस.
द्र० असृक्पशब्दः ।
* यातीति यातु क्लीबलिङ्गः "कृसिकमि-" (उणा-७७३) इति तुन् , यातयति व्यथयतीति वा, यातुधानशब्दैकदेशो वा भीमवत्, पुस्यपि धनपालः, यदाह- क्रयादा यातवो यातुधानाः । यातुधान-५-१८७-राक्षस.
द्र असूक्पशब्दः ।
यातनि यातना धीयन्तेऽस्मिन्-यातुधानः । यात-श्री-५१४-राणी, कहाणी.
यतन्ते स्पधं या यातरः “यतिननन्दिभ्यां दीर्घश्व' (उणा-८५६) इति ऋः । यात्य--१३५८-ना२४
द्र अतिवाहिकशब्दः । __* यात्यन्ते पीडां यात्याः । यात्रा स्त्री-७०.०--प्रयाग, भान.
] प्रस्थान, गमन. व्रज्या, अभिनिर्याण, प्रयाणक ।
___ * यान्त्यस्यां यात्रा “हुयामा" (उणा-४५१) इति त्रः । यादःपति-५ १८८-सवता.
द्र० अर्णवमन्दिरशब्दः । * यादसः पति यादःपतिः ।
अभिधानव्युत्पत्ति| (याद:पति) यु-१०७३-समुद्र
ट्र० अकृपारशब्दः । यादईश-'-१०७३-समुद्र.
द्र० अकूपारशब्दः ।
* यादसां ईशः यादईशः । यादवी-स्त्री-२०५-(शे. ४८)-पावती.
द्र० अद्रिजाशब्दः । यादस-न.-१३४८--भग२ वगेरे तु.
* यान्ति यादांसि “येन्धिभ्यां यादेघौ च" (उणा-९६८) इत्यस् । (यादोनाथ)-५-१८८- १३णदेव.
द्र० अपशब्दः । यादोनिवास.न.-१०६९-पाएी.
* यादसां निवासो यादोनिवासः । यान-न.-९ (प.)-241 शदवायी वा वाय श०.६ अनेछ. Bहा. वृषयान, यान-.-७३५-युद्धयात्रा.
। युग्य, पत्र, वाहा, वह्य, वाहन, धोरण ।
* यायते यानम् , यातव्यं प्रति यात्रा । यान--.-७५९-
सजतना पान हाथी, घोडा वगेरे.
* योत्यनेन यानम् । यानपात्र-1.-८७५-वहान
वहिनक, वोहित्थ, (बोहित्थ,, वहन, पोत, [प्रवहण शि.-७७] ।
* जलमार्ग यानाय पात्रं यानपात्रम् । यानमुख-न-७५७-बासरी २थ, कोरेनी सयभाग.
- धुर्वी, धूर ।
* यानस्य रथादेमुखमग्रं यानमुखम् । याप्य-.-१४४२-धम, यु.
द्र० अणकशब्दः ।
* याप्यते निगुणत्वाद याप्यम् जपादित्वाद वत्वे याव्यमपि । याप्ययान-न.-७५८-पातमी.
1 शिबिका, झम्पान, [झम्मान शि.६५] ।
ताप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org