________________
यालेनि
प्रक्रियाकोशः
द्र० अनुजशब्दः ।
*अतिशयेन युवा यवीयान् । यव्य-.-९६७-४पर्नु तर.
*यवानां क्षेत्रां यव्यम् । यशःपटह---२९३-31, यशनगा३.
ढक्का ।
* यागादौ यशोऽर्थ पटहो यशःपटहः । यशःशेष-पु-३७४-भरेसो, मृत्यु पामेटी.
द्र० उपगतशब्दः ।
यशः एव शेषमस्ति अस्य यशःशेषः । यशस-न.-२७३-यश, जाति,
दृ० अभिख्याशब्दः ।
*अश्नुते व्याप्नोति दिशः-यशः “अशर्यश्वादिः" | (उणा-९५८) इत्यस् । यशोधर-पु.-५२-गयावासीन। 16भा ती ४२.
यशांसि धरति यशोधरः । यशोधर-.-५५-यावती यावासा- 14 मां तीर्थ ४२,
*यशो धरति यशोधरः । यशोभद्र--३३-१७ श्रुतवली ભગવાન.
*यशसा भद्रः कल्याणो यशोभद्रः । यष्टि-स्त्री-७७४-मीन तथा हायम राभा । શકાય તેવું શસ્ત્ર, यष्टि-पुत्री-७८५--सी.
दण्ड, लगुड ।
*इज्यतेऽनया यष्टिः पुंस्त्रीलिङ्गः "प्लुज्ञा-" (उणा-६४६) इति तिः । यष्ट्र-धु-८१७-41 ४२ना२, 40 भान.
आदेष्ट, तिन् , याजक, यजमान ।
*यजते यष्टा । (या)-स्त्री-२२६-६क्ष्मी, विपनी पत्नी.
द्र० आशब्दः । याग-धु-८२०-यज्ञ.
द्र० अध्वरशब्दः ।
इज्यते यागः, पनि । यागसन्तान-५-१७५-(शे. ३४)- नो पुत्र.
जयन्त, जयदत्त, जय । याचक-धु-३८७-भाग, याय
द्र० अर्थिनशब्दः ।
भ्याचते याचकः । याचनक--३८८-भाग, याय.
द्र. अर्थिनशब्दः ।
*याचते याचनः स्वार्थ के याचनकः । याचना-स्त्री-३८८-भागणी ४२वी.
द्र० अध्येषणाशब्दः ।
याचेः स्वार्थण्यन्तस्याऽने याचना । याचित-.-८६६-मांगवाथी भणे.
[मृत ।
*याच्यते स्म याचितम् । याचितक--.-८८१-भागान मेशवसु.
याचितेन निवृत्तं याचितकम् । “याचिताऽप मित्यात् कण्” ॥६।४।२२। याश्चा-स्त्री-३८८-भागली, याचना १२वी.
द्र० अध्येषणाशब्दः ।
*याचनं याञ्चा "मृगयच्छायाञ्चा-" ५।३।१०१ इति साधुः । याज-पु-३९५-मारन, मात.
द्र० अन्धःशब्दः ।
*इज्यतेऽनेन याजः, घत्रि “यजयज्ञाङगे" ४।१।१४४ इति गत्वाभावः । याजक-पु.-८१७---यमा तवाला मान.
। यष्ट, आदेष्ट, अतिन , यजमान ।
*यजति याजकः । याज्ञवल्क्य-धु-८५१-याजवश्य षि.
- ब्रह्मरात्रि, योगेश, [योगीश शि.७४] ।
* यज्ञवल्कस्यापत्यं याज्ञवल्क्यः, गर्गादित्वाद् या । याशसेनी-स्त्री-७११-द्रौपदी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org