________________
यमस्वस
५७८
अभिधानव्युत्पत्ति
ट्र० अशुशब्दः । यमस्वस-स्त्री-२०५-शे. ५७)-पावता.
ट्र. अद्रिजाशब्दः । (यमस्वसृ)-स्त्री--(प.)-यमुना नदी. यमी-स्त्री-१०८३-यमुना नही.
द्र० कालिन्दीशदः ।
* यमेन यमलजातत्वाद् यमी । यमुना-स्त्री-१०८३-यमुना नदी.
द्र० कालिन्दीशब्दः ।
*यम्यते यमुना “यम्यजि"-(उणा -२८८) इत्युनः । यमुनाग्रज-धु-१८५-(शे. ३१)-यम, यमा०४.
द्र० अन्तकशब्दः । यमुनाजनक-५-९५-सूर्य.
ट्र० अशुशब्दः ।
यमुनायाः जनकः यमुनाजनकः । यमुनाभिद्-घु-२२४-५सदेव.
द्र० अच्युताग्रजशब्दः ।
यमुनां भिनत्ति यमुनाभिद् । ययु-१-१२४३-अश्वमेध यजना योग.
अश्वमेधीय ।
च्याति स्वेच्छया ययुः पुंलिङ्ग:-"हनिया"(उणा-७३३) इति किदुर्द्विलां च । यहि-अ.-१५४२-(श. २०४)-न्यारे.
[यदा शे. २०४] यव-पु-११७०-४.
हयप्रिय, तीक्ष्णशूक ।
न्यूयते यवः । यवक्य--.-९६७-वनुत२.
यव्य ।
* यवकानां क्षेत्रं यवक्यम् , “यवयवक"-७।११८१] इति ये साधुः । यवक्षोद-५-४०२-भवन मोट.
चिक्कस । यवक्षार-५-९४३-११२.
यवाग्रज, यवनालज, पाक्य ।
*यवानां क्षागे यवक्षारः । यवनप्रिय-4.-४२०-सा भरी.
४० कोलकशब्दः ।
* यवनानां प्रियं अवनप्रियम । यवनारि-.-२१९ (शे. ७.)-वि, नारायण
ट्र. अच्युतशब्दः । यवनाल-धु-११७८-नुवा२.
द्र० जूर्णाह्वयशब्दः ।
यवस्येव नालमस्य यवनालः । यवनालज पु-९४४- मार.
यवक्षार, यवाग्रज, पाक्य ।
*यवनालेभ्यो जातो यवनालजः । यवनेष्ट-1.-१०४१-सीमुं.
द्र० गण्डूपदभवशब्दः ।
यवनानामिष्ट यवनेष्टम् । यवफल-यु-११५३-वांस.
द्र० तृणध्वजशब्दः ।
“यवाकारं फलमस्य यवफलः । यवस--.-११९५-धास, ५.
घास ।
*न्यूयते यवसं “वहियुभ्यां वा" (उणा-५७१) इत्यसः, क्लीबलिङ्गोऽयम् । यवागू-स्त्री-३९७-२२0, 8i69.
श्राणा, विलेपी, (विलेप्या), तरला, उष्णिका ।
न्यूयते पिप्पल्यादिना यवागः-स्त्रीलिङ्गः "योरागूः” (उणा-८५०) इति आगूः । यवाग्रज-धु-९४३-११मा२.
यवनालज, यवक्षार, पाक्य ।
“यवाग्रेभ्यो जातो यवाग्रजः, दग्ध्वा यवाकरान् जन्यत इत्यर्थः । यविष्ट-पु.-५५२-नानीलाई.
द्र० अनुजशब्दः ।
*अतिशयेन युवाऽल्यो वा यविष्टः । यवीयस-५'-५५२-नाना मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org