________________
प्रक्रियाकोशः
यमसू
यद्भविष्यः ।
द्र द्वन्द्वशब्दः । यदवद-पु-३४७-६वे तेम पालना२.
यच्छति यमम । अनुत्तर ।
धमा--१२०-(श. 18)-शनिग्रह. “यदेव निःसरति तदेव वदति यद्वदः ।
द्र. असितशब्दः । यन्तृ---७६०-सारथि.
यमकील-पु-२१९- (श.७६) वि, नारायण द्र क्षत्तशब्दः ।
द्र० अच्युतशब्दः । *यच्छति यन्ता ।
यमदेवता-स्त्री-१०८-१२०ी नक्षत्र यन्तृ-पु-७६२-हाथी ७५२ मेसना२.
भरणी । हस्त्यागेह, सादिन् , महामात्र, निषादिन् ।
*यमो देवताऽस्या यमदेवता । यच्छति यन्ता ।
(यमजित्)---२००-४४२, भाव. यन्त्रक-.-९०९-१२, ३ भाभ: यन्त्र
ट्र० अट्टहासिनशब्दः । भ्रम, कुन्द ।
यमनी-स्त्री-६८१-(शि. ११) नाता हो. ध्यन्व्य तेऽनेन यन्त्रम् , के यन्त्रकम् ।
द्र० अपटीशब्दः । यन्त्रगृह-न-९९७-तबनी घाणी.
यमभगिनी-स्त्री-१०८३-भुना नही. तैलिशाला, (तैलिशाल)।
द्र० कालिन्दीशब्दः । *तीलनिष्पीडनयन्त्रस्य गृहम् ।
भ्यमस्य भगिनी यमभगिनी । यन्त्रणी-स्त्री-५५५-पत्नीनी नानी मेन.
यमरथ-पु-१२८३-(शि. 118)-3.. कनिष्ठा, श्यालिका, हाली, केलिकुञ्चिका ।
द्र० कासरशब्दः । यन्त्रयति यन्त्रणी ।
(यमराज्)-५-१८५-4मरा. यन्त्रमुक्त--.-७७४-य-त्रयी मी २५ ते
द्र० अन्तकशब्दः ।
यमगज-धु-१८५-यम. ___*यन्त्रमुक्तं शरादिकम् ।
द्र० अन्तकशब्दः । यन्त्रित-५-४३८-मायो, ४ी.
*यमनेन राजते यमराजः । द्र० कीलितशब्दः ।
यमल-न.-१४२४-युगस, मेनु *यन्त्र्यते स्म यन्त्रितः ।। यम-५-८१-शरीरमात्र साधनथा थनित्यभ,
द्र० द्वन्द्वशब्दः । અહિંસા વિગેરે પાંચ યમ.
युज्यते युगलं “मुरल"--(उणा--४७४) इत्यले ध्यम्यते चित्तमेभिरिति यमाः ।
निपात्यते, धर्मवृत्ती युगं लातीति वा । यम-धु-१६९-दक्षिण दिशाना स्वाभी.
यमलार्जुन---२१९-विपना शत्रु. यम-५-१८२-स्वागना मेध.
__ *यमलरूपौ अर्जुनवृक्षौ यमलार्जुनौ । द्र० अब्धिजशब्दः ।
(यमलार्जुनभजन)-----२२१.-वि, ३५२५. यम-५-१८४-यभरा.
द्र० अच्युतशब्दः । द्र० अन्तकशब्दः ।
यमवाहन-५-१२८१-पाडी. * यमयति यमः, यमलजातत्वाद् वा ।
द्र० कासरशब्दः । यम-न-१४२४-युगस, मेनु
* यमेन वाह्यते यमवाहनः । । (यमसू)-५-९५-सूय.
शस्त्र.
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org