________________
यज्ञोपवीत
अभिधानव्युत्पत्तिशाह ।
यथा कामयते यथाकामी । *यज्ञ अर्हति यज्ञियं-“यज्ञादियः-६।४।१०९।। यथाजात-५-३५२-भूम, १७. (यज्ञोपवीत)--.-८४५-०ना.
द्र० अज्ञशब्दः । ६० अवीतशब्दः ।
यथैव जातस्तथैव स्थितोऽसंस्कृतत्वाद् यथायज्वन-५-८१८-सोमरस यी यज्ञ १२ नार. जातः, यथोद्गतोऽपि । आसुतीकल ।
यथातथ-.-२६४-सत्य, सायु. यत्-अ.-१५३७-तु, अपडे.
ट्र० ऋतशब्दः । द्र० ततशब्दः ।
यथावत् तथाऽत्र यथातथम । * यजते यत् ।
यथाहवर्ण-धु-७३३---य२ पुरुष, गुप्त पु३५. यत-1.-१२३१-हाथीने सावमा महावताना द्र० अवसप'शब्दः । पानी सना.
*देशकालोचितो वर्ण आकारः, जातिवर्णनं * यमनं यतम ।
वाऽस्य यशह वर्गः । यतम-अ.-१५३७ हेतु, २ नया.
यथास्थित-न.-२६५-सत्य, सान्यु. द्र० ततस्शब्दः ।
द्र० ऋतशब्दः । यति---७५-साधु, भूति.
यथावत् स्थितमत्र यथास्थितम् । द्र० अगगारशब्दः ।
यथेप्सित-न.-१५०५-२09 प्रमाणे. यतते मोवाय इति यतिः ।
द्र० इन्टशब्दः । यति--८००-मित, सन्यासमाश्रम.
*इप्सितमनतिक्रम्य यथेप्सितम । द्र० कर्मन्दीशब्दः ।
यथोद्गत-पु-३,३-(शि. २३)--'. भ्यततेऽपवर्गाय यतिः ।
ट्र० अज्ञशब्दः । यतिन--.-७६-साधु, भुनि.
यदा-अ.-१५४२-(शे. २०४)-न्यारे. द्र० अनगारशब्दः।
यहि शे. २०४] । *यत यमनं अस्ति अस्य यती ।
यदि-अ.-१५४२-. यत्रकामावसायित्व-1.२०२-विषने अभूत પરિણામાવવાની શકિત, આઠસિદ્ધિ પીકી સાતમી
* यदति यदि विच, बाहुलकाद् गुणाभावः । सिदि.
यदुनाथ---२१९-विशु, नारायण, ४.७०. * यत्र कामस्तत्राध्वस्यतीत्येांशीलो यत्रकामाव
5. अच्युतशब्दः । सायी तदभावस्तत्वं सत्यसङ्कल्पता, विजितगुणार्थतत्त्वो
* यदूनां नाथो यदुनाथः । हि यथादर्थतया सङ्कल्प यति,-तत्तदस्मै प्रयोजनाय
यहच्छा-स्त्री-३५६-२७७. कल्पते, विषमप्यमृतकार्य मध्य मोजयन जीव यति ।
स्वैरिता, स्वेच्छा । यथा-अ.-१५४२-(श. २००)-सदृश, १२५
*ल्या या इच्छा यहच्छा, पृषोदरादित्वात् । द्र० पशब्दः ।
यदभविष्य--३८३ - माय लप२ माघार रामयथा-अ.--१५४२ (शे. २४)-म, पाशते.
२, हैववाही. यथाकामिन-५-३५५ ..स्वतन्त्र, ही.
[] देवपर, (दैववादिन , देवप्रमाणक)। द० अपावृतशब्दः ।
यद गविष्यति तद भवत्वित्येवमावष्टे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org