________________
प्रक्रियाकोशः
द्र० अचलाशब्दः ।
* मेद्यत्यवश्यं मेदिनी दैत्यभेदो योगादित्यन्ये ।
मेदुर- ५ - ४७६ - अतिशय स्नेहवाओ.
[ सान्द्रस्निग्ध |
* मेद्यत्येवंशील मेदुरः " भञ्जिभासि" - ||५|२|७४ || इति धुरः ।
मेदोज - 1. - ६२६ - 61; द्र० अस्थिशब्दः |
* मेदसो जातं मेदोजम् ।
मेधा - स्त्री - ३०९ धारण २नारी बुद्धि. * मेधते संगच्छतेऽस्यां सर्व मेधा । मेधाजित्-५-८५२ - अत्यायन, व२थि.
५७१
[D] कात्यायन, वररुचि, पुनर्वसु [ काव्यशि. ७५ ] * मेध्या जयति मेधाजित् ।
मेधातिथि-५ - १३३५ (शे. १७६)- पोपट द्र० कीरशब्दः |
मेधाविन्- ५ - ३४१ - विद्वान, पंडित. द्र० अभिरूपशब्दः ।
* मेधाऽस्त्यस्य मेधावी "अस्तपोमाया मेधाजो विन्” || ७ |४| ४७|| इति विन् । मेधाविन - ५ - १३३५ (शि. १२० ) - पोपट द्र० कीरशब्दः ।
मेधि-- ८९४- णाभां सह गांधवानु लाउछु मथि खलेवाली । * मेधन्ति संगच्छन्ते गावोऽस्यां मधिः "नाम्युपान्त्य" - ॥ ( उणा - ६०९ ) ॥ इति वित् इ: मेध्य - 1. - १४३५ पवित्र
पवित्र, पावन, पूत, पुण्य ।
* मेधनीयं मेध्यम्, मेधायां साधुवा, मेघ भवमिति वा ।
मेनकाप्राणेश-५ -१०२७-दिभासय.
द्र० अद्रिराजशब्दः ।
* मेनकायाः प्राणेशो वल्लभो मेनकाप्राणेशः ।
Jain Education International
मेनाजा - स्त्री - २०४ - पावती. द्र० अद्रिजाशब्दः ।
* मेनाऽद्रिभ्यां जाता मेनाद्रिजा, मेनाजा,
अद्रिजा । मेरक-५-६९९ - त्रीग्न प्रतिवासुदेव.
* मां लक्ष्मीमीरयति मेरकः ।
मेरु- ५ - १०३१-३ पर्वत. द्र० कणिकाचलशब्दः ।
मेह
* मिनोति क्षिपत्युच्चत्वाज्ज्योतीपाति “चिनीपी -" ।। (उणा -८०६ ) || इति रुः | मेरुपृष्ठ - ५ - ८७ (शे. 3 ) - स्वर्ग. द्र० ऊर्ध्व लोकशब्दः ।
मेद्रिकणिका - स्त्री- ९३८ - (शे. १५७)- 'वी.
द्र० अचलाशब्दः ।
मेलक -५ - १५०८ - भगव, संयोग.
1] सङ्ग, सङ्गम ।
*
' मिलत् श्लेषण' मेलनं मेला के मलकः । मेला - स्त्री - ४८४ (शि. - ३६ ) - मसी, साडी. द्र० मलिनाम्बुशब्दः |
मेष - ५ - ११६ -२ राशि पैड पहुंसी राशि. मेप-५ - १२७६- बेटो.
द्र० अविशब्दः ।
* मीनाति हिनस्ति मेपः, पुंक्लीचलिङ्गः " कृतमी - " ।। ( उणा - ५४० ) ॥ इति पः, मिपति स्पर्धते वा । मेषश्रृङ्ग-पु-११९७ - वनस्पतिन्य स्थावर विप द्र० अकोलसारशब्दः ।
० अविलाशब्दः । * मिषति मेषी ।
मेह - ५ - ६३३- मृत्र, पेशाम
मल
पश्रृङ्गाकारत्वात् मश्रृङ्गः, यद् वाच स्पतिः- मेपङ्गत्वविथुङगाकृतिः । मेषी - स्त्री - १२७७-बेटी.
For Private & Personal Use Only
मूत्र, बस्तिमल, प्रस्राव, नृजल, स्रव ।
www.jainelibrary.org