________________
मेघनादनुलासक
* मैत्रस्येव नादोऽस्माद् मेवनादः । मेघनादानुलासक-५- १३२०- (शे. १८४) - भोर. द्र० केकिनशब्दः ।
मेघनामन् - d. - १९९३-मोथ
कुरुविन्द, मुस्ता, [ मुस्तक शि. १०८ ] | * वस्य नामाऽस्य मेघनामा संवपर्यायः,
अम्बुधरत्वात् । मेघपुष्प नं. १०६९ - पाणी.
८० अपशब्दः ।
* मेघानां पुत्रं प्रसवो मेघपुष्पम् ।
मेघमाला - स्त्री - १६५ - मेघनी-श्रेणी.
४२.
[] कादम्बिनी [कालिका शि. १३ ] । * मेघमाला पङ्क्तिः ।
(मेघवर्त्मन) - ५ - १६३ - श्रमश.
द्र० अनवशब्दः ।
मेवारि -५ - ११०७ (शे. 193 ) - वायु, पवन. ० अनिशब्दः । मेवास्थिमिजिका स्त्री - १६६ - (१. २८) पाएगीना
द्र० करकशब्दः ।
मेचक--५- १३२०-मोरना पीछाने चंद्र यां. | चन्द्रक |
* मंचको मिश्रवर्णत्वात्; यत् कात्यः'बर्हिकण्टसमं वर्ण मेचकं ब्रुवते बुधाः' इति । मेचक-५-१३९७- श्याम वर्ण.
द्र० असितशब्दः ।
?
* मचते मिश्रीभवति मेचक: पुंक्लीबलिङ्गः कीचक - " ।। (उणा - ३३) । इत्य के निपात्यते, "मेचकः शिखिकण्ठाभः" इति दुर्गाः ।
५७०
मेचक-५- ६०३ ( शे. १२९) - स्तननु मुख. द्र० चूचुकशब्दः ।
मेढ़-५-६१० - सिंग, (५३ष चिह्न).
द्र० कामलताशब्दः ।
* गेहयनेन गेद्र:, पुक्ली बलिङ: “नीदा--"
Jain Education International
||५|२८८ || इति ऋट् । (मेण्ट ) -५ - १२७६ - बेटी. द्र० अविशब्दः । मेण्ठक - ५ - १२७६ - ग्रेटो ० अविशब्दः | * मेहति मेष्टः प्रपोदरादित्वात् । मेवार्थ -५-३० -५ भदावीरना छाणाघर.
अभिधानव्युत्पत्ति
* मां लक्ष्मी इतः प्राप्तः गतः स चासावार्यश्व
मेतार्यः ।
मेथि-पु- स्त्री - ८९४-णा गांधवानु साउछु
[] मेथि, खलेवालो |
मिथुगु मेथाहिंसयोः, मेथते हिनस्ति मेथिः, " किलिपिलि" - ।। (उणा - ६०८ ) ।। इति इः, पुस्त्रीलिङ्गः ।
मेद - ५- ६१९-२२मी.
मेदक -- ९०४ - महिरानो अध्व, मधुनो नायलो
लाग.
M
[] मद्यपङ्क, जगल ।
* मे स्निद्यत्यनेन मेदकः, "नाम्नि पुंसि च" || ५|३|१२१|| इति णकः ।
मेदस्- नं.-६१९- शरीरनी सात धातु पैडी योथी धातु.
मेस - 1. - ६२४ - मेह, य२श्री.
द्र० अस्थिकृदशब्दः ।
* मेद्यते स्निद्यते मेदः, क्लीयलिङ्गः "अस्"
|| ( उणा -९५२) ॥ इत्यम् । मेदस्कृत्-५- ६२३-मांस.
द्र० आमिपशब्दः । * मेदः करोति गेदस्कृत् । मेदस्तेजस् - स्त्री - ६२५ -ाउनु द्र० अस्थिशब्दः । * मेदसस्तेजो मेदस्तेजः । मेदिनी स्त्री- ९३७- पृथ्वी.
For Private & Personal Use Only
www.jainelibrary.org