________________
प्रक्रियाकोशः
५६९
मेघनाद
* भुदरस्त्यस्य मृदल: सिमादित्वाल्टः । मृदुल-पु-६४० (शे. १३0)--2मगर, मगर.
द्र० अगदाब्दः । मृदुलोमक-५-१२९५-ससतो.
1 शश, शूलिक, लोमकर्ण ।
* मृदूनि लोमान्यस्य मृदुलोमः । मृदङ्ग-पु-१०४२-४१०, सासु .
द्र० आलीनकशब्दः ।
* मृदु कोमलमङ्गमस्य मृद्रङ्गः । मृद्वीका-स्त्री-११५६-द्राक्ष.
द्र गोस्तनीशब्दः ।
* मृद्यते मृद्वीका "मृदेर्वोन्तश्चवा-" ॥(उणा४९)।। इति किदीकः । मृध--.--७९६-यु६, १८.
द्र० अनीकशब्दः ____ * 'मृग उन्दे' मर्थ ते शोणितैमध "नाम्युपान्त्य-" ॥५॥११५४।। इति कः । मषा-अ.-१५३५-सत्य.
- मिथ्या । ___ * मृष्यते मृषा दिविपुरि-" इति किदाः यथा-मृपा वदति मृषोद्यम् । (मषा)-अ.-२६५-मसत्य.
5. अनृतशब्दः । मष्ट--.-१४३७-धोये, साई रेसु.
निर्णिक्त, शोधित, धौत, क्षालित । * मृज्यते मृष्टम् । मेकलकन्या-स्त्री-१०८३ (शि. ९७)-महानही.
ट्र० इन्दुजाशब्दः । मेकलाद्रिजा-स्त्री-१०८३-भी नही.
द्र० इन्दुजाशब्दः।
*गकलाट्रेजर्जाता मेकलाद्रिजा । मेग्वला-स्त्री-६६४ स्त्रीनीना वारी.
ट्र० कटिसूत्रशब्दः । अ ७२
मीयत मेखला "मिगः ग्बल चव-1। (राणा४५.७) ।। इति खलः, मुहः सवलतीति वा, मेहनस्य खं मेहनव तस्य माला वा पृषोदरादित्वात् । मेखला-स्त्री-१०३३-५व तने। मध्यभाग.
नितम्ब, कटक । * अद्रेमध्यभागो मिनोति मस्खला, "मिगः खल चैव"- ।। (उणा-४९७) ।। इति खलः । मेघ-४-३६-सुमतिनाथ म. ना. पिता.
* सकलसत्त्वसन्तापहरणात् मेघ इव मेघः । मेघ--१६४-मेध, वाण.
द्र० अभ्रशब्दः ।
* मेहति सिञ्चति भुव मेघः 'न्यडकुद्गमेघादयः' ॥४।१।११२।। इति साधुः । मेघ-५-१०५१-२५२५.
द्र० अभ्रकशब्दः । मेघकफ-पु-१६६ (शे.-२८)-पाशीना ४२१.
द्र० करकशब्दः । मेघकाल-धु-१५७--वरितु, श्रावणमा२। भास.
द्र. तपात्ययशब्दः । मेघगम्भीरघोपत्व--.-६-मेघना नागभीर અવાજ–પ્રભુની વાણીને પાંચમો ગુણ.
* मेघगम्भीरघोषत्वं मेघस्येव गम्भीरशब्दत्वम् । 'मेघज्योतिष'-५-११०१-विराणीनी अनि.
0 मेघवह्नि, इरम्मद । मेधनाद- .. १८८-१३णव, देवता.
द्र. अर्णवमन्दिरशब्दः ।
* मेघवद नादोऽस्य मेघनादः । मेघनाद-धु-७०६-.-50त. (२२वरना पुत्र).
1] रावणि, शक्रजित , मदोदरीमत ।
* मेघस्येव नादोऽस्य मेघनादः । मेघनाद-पु-११८४-dimना मा.
[1 तण्डुलीय, तण्डुलेर, अल्पमारिष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org