________________
मृतस्नान
मृतस्नान नं.-३७५- भानु स्नान.
अपस्नान |
*मृते स्नानं मृतस्नानम् ।
मृतस्वमोक्तृ - ५ - ७७३- भारपाश (पुत्री યના ધન લેવાના પારંપરિક રિવાજને છેડી દેનાર.)
० कुमारपालशब्दः ।
अमृतस्य स्वं मृतस्वं निर्वीराद्रविणं तद मुञ्चति न गृह्णाति मृतस्वमोक्ता |
मृति - स्त्री- ३२३- मृत्यु, भरण.
८० अत्ययशब्दः ।
* मरणं मृतिः ।
मृत्तिका - स्त्री - ९४०-भाटी.
मृद् ।
* मृदेव मृत्तिका, "मृदस्तिकः” ।।२।१७१ || इति स्वार्थे तिकः ।
( मृत्तिका) - स्त्री - १०५६-६८४८१.
० आदकीयः ।
मृत्यु- ५ - १८४-भशन,
० अन्तकशब्दः ।
* म्रियतेऽनेन मृत्युः पुंसि " मुस्त्युकू" ।। (उणा८०५ ) || इति त्युक |
मृत्यु - पु त्री - ३२३- मृत्यु.
द्र० अत्ययशब्दः | * मरणं मृत्युः स्त्रीपुं सङ्गिः । मृत्युञ्जय-५ - १९६-२४२.
० अहासिन्शब्दः । * मृत्युं जयति मृत्युज्जयः ||५|१|११२ ॥ इत्यादिना संज्ञायां खः । मृत्सा - स्त्री - ९४०-सारी भाटी
[] मृत्स्ना ।
* मृदेव मृत्सा मृत्स्ना, "सस्नो प्रस्ने" ॥ १।२।१७२ ॥ इति साधुः ।
(मृत्सा) - स्त्री - १०५६-३८४डी. ८० आदकीयः ।
५६८
Jain Education International
मृत्स्ना स्त्री- ९४० - सारी भारी.
मृत्सा |
इति साधुः ।
* देव मृत्सा मृत्स्ना "सस्नौ प्रशस्ते" ||७१२/१७२ ॥ (मृत्स्ना ) - स्त्री - १०५६-ईटडी. द्र० आढकी शब्दः ।
मृद्- स्त्री- ९४०-भाटी.
अभिधान व्युत्पत्ति
मृत्तिका ।
* मृते मृत कुधादित्वात् क्विप । (मृद) - स्त्री - १०५६-३८४डी.
द्र० आढकीशब्दः ।
मृदङकुर -५ - १३४१ - हारीत पक्षी. 5 हारीत, 'हारित' । मृदमकुरयति मृदङ्कुरः । मृग-५ - २९३- मृग, नरवा मुरज ।
* मृद् अङ्गमस्य मृदङ्गः सूयत इति वा “विडिविलि" - ॥ ( उणा - १०१) ॥ इत्यङ्गकः । मृदाहया स्त्री- १०५६-÷टडी. ८० आढकीशब्दः |
* मृद आयोऽस्या मृदाहया ।
मृदु-५ - १३८७- अभक्ष
[] कोमल, मृदुल, सोमाल, सुकुमार, अकर्कश । * मृते मृदुः "प्रकापि - " ॥ उणा - ७२९॥ इति किदुः ।
मृदुच्छद-५-१९४४ - लोनपत्र वृक्ष.
८० बहुत्वक्कशब्द: ।
* मृदूनिच्छदान्यस्य मृदुच्छदः ।
'मृदुत्वच'- ५-११४४- लो/पत्र वृक्ष.
८० बहुत्वन्नकशब्दः ।
मृदुपाठक -५ -- १३४५. १८७ ) - भगरमच्छ, 1) पाठीन चित्रवल्लिक ।
मृदुल -५ -- १३८७- भस
7 कोमल, सुद, सोमाल, सुकुमार,
For Private & Personal Use Only
अकर्कश |
www.jainelibrary.org