________________
प्रक्रियाकोशः
धक |
या मृगवधाजीविन् * मृगान् यति मृगयुः, "पीमृगमित्र - " ॥
नारुपाटामाथी अस
( उणा - ७४१) इति किदुः । मृगरोमज - 1. - ६७० -
वस्त्र.
3
[] राङ्कव । *मृग जातं मृगरोमनम | (मृगलाञ्छन ) ५-१०५ यन्द्रमा. ० अहिग्जशब्दः |
मृगवधाजीविन् -- ९२७ - शिक्षरी, पाश्या.
व्याध, लुब्धक, मृगयु । *मृगवेनाऽऽजीवति मृगवधाजीवी ।
मृगशिरस- १. १०९ - मृगशिर नक्षत्र. मृगशीर्ष, मार्ग, चान्द्रमस, भृग । * मृगशिरः खे ताराणां तथावस्थानात् पुं क्लीवलिड्गोऽयम्, यद् वाचस्पतिः - सौम्यं मृगशिरोऽस्त्रियाम् ।
मृगशीर्ष --- न.- १०९ - मृगशिर नक्षत्र.
मृगशिरस, मार्ग, चान्द्रमस, मृग । * मृगस्येव शीपमस्य मृगशीर्षम् । मृगाक्षी - स्त्री - ५०६ - भृगना वाणी स्त्री.
५६७
Jain Education International
गां
* मृगाक्षिणीव अक्षिणी अस्या मृगाक्षी, उष्ट्रमुखा -- दित्वादुपमानवाच्यक्षिशब्दस्य बहुव्रीहौ लोपः अत्र मृगाक्षिलक्षणेनोपमानेनाक्षिलक्षणमगं विशेषितम् । मृगादन -५ - १२८५ - नानो वाघ, रण (चित्तो). तरक्षु । * मृगानत्ति मृगादनः । मृगारि - ५ - १२८४ - सिद्ध
८० इभारिशब्दः । * मृगाणामरिः मृगारिः । 'मृगाशन' - ५- १२८४ - सिंह.
द्र० इभारिशब्दः ।
. मृगित - १.-१४९१ -- शोधेलु
मार्गित अन्विष्ट, गवेपित, अन्वेषित ।
मृतप
मृगण अप' मुख्यने मृगितम् । मृगेन्द्रासन - न - ६१-या अशमां સ્ફટિકમય સિહાસન–હોય તે તીથ કર ને ૩૪ પૈકી ૧૮ મે। અતિશય.
पादपीठेन सह मृगेन्द्रासनं सिंहासनमुज्ज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः । मृजा- स्त्री -६३६-साई ४२५. माष्टि', मार्जना | *भिदाद्यङ्गि मृजा ।
मृड -५-१९७-२४२. द्र० अट्टहासिन्शब्दः । *मृति मुखयति मृडः | मृडानी - स्त्री- २०३ - पार्वती. द्र० अद्विजाशब्दः । *स्य भार्या गुडानी |
मृणालनं.-१९६५ - [भवनी नाव.
द्र० तन्तुलशब्दः ।
*'मृणत् हिंसायां मृण्यतेऽद्यते मृणाल त्रिलिङ्गः " कुलिपिलि - " ॥ ( उणा - ४७६ ) इति किदालः, मृदमालीयते वा || "क्वचित् ||५|१|१७१ ॥ इति पोदरादित्वात् साधुः ।
मृणालिनी - स्त्री- १९६० - ४भसनो वेलो. द्र नलिनीशब्दः । *मृणालमस्त्यस्यां मृणालिनी ।
मृत - ५ - ३७४-म पाओ, भरे..
द्र० उपगतशब्दः । * म्रियते स्म मृतः ।
मृत - न.-८६६ - मांगवाथी भणेसु.
याचित |
*मृतं निर्जीव मित्र ।
मृतक नं.-५६५ भउहु सेवर.
| कुणप शव |
(मृतप) ५ ९३३ -थंडाल ( २मशाननुं ५२ना२).
ॐ० अन्नावसायिनशब्दः ।
For Private & Personal Use Only
કામ
www.jainelibrary.org