________________
मूषक
अभिधानव्युत्पत्ति-- *मूलेनाऽऽनाम्यं मूल्यं "हृद्यपद्य-" ||७१।१२।।मृगतृष्णा-स्त्री-१०१-अपाना , इति यः ।
मराचिका, (मरुमरीचिका) । मूषक-५-१३००-४२.
*मृगाणां तृष्णाऽस्यां मृगतृष्णा । द्र० आखुशब्दः ।
मृगदंश---१२८०-त. *भूषति मूषकः ।
द्र. अस्थिभुशब्दः । मषा-(स्त्री)-९०८--धातु वानी al, मा. *मृगान् दशति मृगदंशः । तेजसावर्तनी ।
'मृगहष्टि'-पु-१२८५-१९. भूयते भूषा "सुपूसू-" ॥(उणा-५४२)।। द्र० इभारिशब्दः । इति कित् पः ।
'मृगद्विष'-.-.-१२८५-सि... मूपातुत्थ-.-१०५२-मारयुथु, ना३ २it. द्र० इभारिशब्दः। कांस्यनील, हेमतार, वित्त-नक ।
मृगधूर्तक--१२९०--शिया, *भूषायां तुत्थं मूषातुत्थम् ।
द्र० कोट्टनशब्दः । मृषिक-पु-१३००-४२.
*मृगान् धूर्वति मृगधूतः "शीरी-" ॥(उणाद्र० आखुशब्दः ।
२०१)॥ इति कित् तः, मृगेपु धूत इति वा । * मुष्णाति गृह मंषिकः पुंकलीबालङ्गः “भुपद्रीय मृगनाभित्री-६४४-४२तूरी. (उणा ४३) इतीकः ।
[मृगनाभिजा, मृगमद, कस्तुरी, गन्धधूली । (मूषिकरथ)-५-२०७-गणेश, विनाय.
** मृगनाभिजन्यत्वादू-मृगनाभिः, स्त्रीलिङ्गः । द्र० आखुगशब्दः ।
मृगनाभिजा-स्त्री-६४३-४२४२री. मूषित-न.-१४८३-न्यारा
द्र० कस्तूरीशब्दः । मुषित ।
मृगनाभेर्जाता मृगनाभिजा । * मूष स्तंय' भूप्यते स्म भूषितम् ।
मृगपति-पु-१२८४-सिद. मृग-.-४८-श्री शांतिनाथ म. jail &२. | द्र० इभारिशब्दः । मृग-धु-१०९-भृगशिश्नक्षत्र.
*भृगाणां पतिः मृगपतिः । भृगशीर्ष, मृगशिर, माग, चान्द्रमस ।
मृगमद-५-६४४-४२तू२१. *मृगाकारत्वात् मृगः ।
मृगनाभि, मृगनाभिजा, कस्तूरी, गन्धधूली । मृग---१२१८-हाथानी नति.
*मृगस्य मदो मृगमदः । मृगो मृग इव हीनसत्त्वत्वात् ।
मृगया-स्त्री-७३८-शि२ (सात व्यसनमा पहेस मृग---१२९३-६२.
व्यसन). द्र० कुरङ्गशब्दः ।
*मृगया पापद्धिः । *मृग्यते व्याधैमृगः ।
मृगया-स्त्री-९२७-शि४२. (मृगकुल)--.--१४१३-भूगनास हाय.
पापाद्ध, आखेट, मृगव्य, आच्छादन । मृगजालिका-स्त्री-९२८ -- ९२९४ने ५४३वानी 11. *मृग्यन्त प्राणिनोऽस्यां मृगया "मृगयेच्छा-" || वागुरा ।
इति साधुः । *मृगाणां ग्रहणाय जालं मृगजालिका ।
मृगयु-१-९२७-
शिश, पारवी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org