________________
मेह
* मेहत्यनेन मेहः । मेह-५-४७० (शि, ३४) - प्रमेह, परमीओ.
D प्रमेह, बहुमूत्रता । मेहन- न. - ६१० - सिंग, पु३षयिल.
द्र० कामलताशब्दः ।
* मेहत्यनेन मेहनम् ।
मैत्र- पुं- ८१३ - श्राह्मगु
३० अग्रजशब्दः । * मित्रो देवताऽस्य मैत्रः । मैत्रावरुण - ५ - ८४६ - वामी द्र० कविशब्दः ।
* मित्रावरुणयोरयं मैत्रावरुणः । मैत्रावरुणि-५- १२३ - अगस्त्य ऋषि. ३० अगस्तिशब्दः |
* मैत्रावरुणयोरुवंशी दर्शनादेवः कुम्भे पतितमिति हि प्रसिद्धिः । मैत्रश्च वरुणश्र मैत्रावरुणी ‘“बंदसहश्रुतावायुदेवतानाम्” ||३|२|४१ ॥ इति पूर्वपदस्यत्वं तयोरपत्यं मैत्रावरुणिः, ऋषित्वादिस् । मैत्रावरुणि-५ - ८४६ (शि. ७४) -वामी ऋषि. द्र० कविशब्दः ।
ऋषि
मंत्री - स्त्री - ११३-अनुराधा नक्षत्र.
[ अनुराधा [ अनूराधा, शि. १०] । * मित्रो देवताऽस्या मैत्री ।
५७२
मैत्री - स्त्री- ७३१ - मित्रता आणि घा
द्र० अजर्यशब्दः ।
* मित्रस्य भावः कर्म वा मैत्र्य "पतिराजान्त"||७/१२६०|| इति यणू, टित्वाद्ड्यां मैत्री । मैथिली - स्त्री - ७०३--सीता, नः पुत्री.
[] वैदेही, सीता, जानकी, धरणीसुता । * मिथिलायां भवा मैथिली ।
Jain Education International
मैथुन - न.- ५३८ - [भीडा, विषय सेवन.
द्र० कामकेलिशब्दः ।
* मिथुनस्य स्त्रीपुंसयोः कर्म मैथुनं, युवादित्वादण | मैथुनिन -५ - १३२८ (शे. १७४ ) - सारस पक्षी.
अभिधान व्युत्पत्ति
द्र० कुरङ्करशब्दः ।
मैनाक- ५-१०२८- हिमालयन! पुत्र, (पर्वत). [] हिरण्यनाभ, सुनाभ |
* मेनकाय अपत्यं मैनाकः, पृषोदरादित्वात् । मैनाकस्वसृ-स्त्री- २०४ - पार्वती.
द्र० अद्रिजाशब्दः ।
* मैनाकस्य स्वसा मैनाकस्वसा, हिमाद्रीपुत्री
वात् । मैन्द-पु- २२० - विषणुन शत्रु
* मया लक्ष्म्या इन्दति मेन्दः प्रज्ञाद्यणि मैन्दः । (मैन्दमदन) - ५ - २२१ - विष्णु, नारायागु
• अच्युतशब्दः । मरेय-५-९०४-महिरा. [] शीधु, आसव |
* मीरायां देशे भवो गौड्याः सुराया विशेषो मैरेयः, नद्यादित्वादेयण् मीरे समुद्रे भव इति वा । मोक्ष - ५ - ७५ - मोक्ष, सर्व मनो दाय
द्र० अक्षरशब्दः ।
1
मुच्यते सर्वकर्मभिरत्रेति मोक्षः ।
मोक्षोपाय - ५-७७ - ज्ञान-दर्शनयारित्र उपयोग. योग ।
* मोक्षस्योपायः कारणम् । मोघ- न.- १५१६- निष्ण, व्यर्थ.
[] वन्ध्य, अफल, मुधा, ( बन्ध्य ) । * मुह्यति अस्मिन् मोघम् न्यङक्वादित्वाद्
घत्वम् । 'मोघा' - स्त्री- १९४४ - डांडय. द्र० काचस्थालीशब्दः । मोचक - - - ११३४--स२गवा. द्र० अक्षीवशब्दः । * मुञ्चति गन्धं मोचकः ।
मोचा
- ११३६-४णा.
द्र० कदलीशब्दः । * मुञ्चति मोचा ।
For Private & Personal Use Only
www.jainelibrary.org