________________
प्रक्रियाकोशः
'मुक्तकञ्चुक'-५-१३१२- अंथी
वायो सर्प.
[] निर्मुक्त, मुक्तनिर्मोक । मुक्ता- स्त्री- १०६८ - भोती.
[] शुक्तिज, मौक्तिक, मुक्ताफल, रसोदभव । * मुच्यत शुक्तिभिर्मुक्ता ।
मुक्ताकलाप -५-६५८ - मोतीनो ला२.
1] हार, मुक्ताप्रालम्ब, मुक्तासन, मुक्तालता । मुक्ताप्रालम्ब - ५६५८ - भोताना बा२.
० मुक्ताकलापाः । मुक्ताफल-न. - १०६८- भोती.
[] शुक्तिज, मौक्तिक, मुक्ता, रसोद्भव । * मुक्ताफलमिव मुक्ताफलम् । मुक्तामुक्त-न. - ७७४-भूडी शाय भने साथमा પણ રાખી શકાય તેવું શસ્ત્ર લાકડી વગેરે.
* द्रयात्मकमिति मुक्तामुक्तात्मकं यथा यष्टयादि । मुक्कालता - स्त्री- ६५८ - भोतीनो बा२.
द्र० मुक्ताकलापशब्दः । मुक्तावली - स्त्री-६५८-मोतीनो बार ० मुक्ताकलापशब्दः । मुक्तास्फोट-५- १२०४- मोतीनी छीप [] अब्धिमण्डूकी, शुक्ति । * मुक्ताः स्फुटन्त्यत्र मुक्तास्फोट: । मुक्तास्रज- स्त्री - ६५८ - मोतीनो बा२. द्र० मुक्ताकलापशब्दः ।
मुक्ति-स्त्रा- ७५- मोक्ष.
० अक्षरशब्दः |
कर्मभिर्मुच्यते मुक्तिः । मुख-पु-न. - ५७२- मोड
द्र० आननशब्दः ।
* महाते मुखं, पुंक्लीबलिङ्गः "महेरुच्चास्य वा "
( उणा - ८९ ) ॥ इति साधुः ।
मुक्तावली,
अ. ७१
मुख- नं.-९८२-धरमा पेसवानीवानो प्रथम द्वार.
[] निःसरण |
गृहादेर्निःभियंते प्रविश्यते च येन तद् मुखमिव
Jain Education International
५६१
मुञ्ज
सुखम् यत् कौटिल्यः " मुखमः संक्रमः" इति । मुम्वर ५-५८४ - (शे. १२२) -नंत.
द्र० खादनशब्दः ।
मुखभूषण- न.-१०४२- (शे. १६१)-उसई, शीसु ० आलीनकशब्दः |
मुखयन्त्रण - 1. - १२५० - लगाम, चाउछु. ० कविकशब्दः ।
* मुखं यन्यतेऽनेन मुखयन्त्रणम् ।
मुखर -५ - ३५१ अप्रिय मोनार, अर्थ शून्य मोबनार. [] दुर्मुख, (दुष्टवचन), आबद्धमुख ।
* मुखं सर्वस्मिन् वक्तव्येऽस्त्यस्य मुस्वरः "मध्वा दिभ्योरः " ||७|२|२६|| इति रः । मुखवासन -५ - १३९१ - सुगन्धी, सुवास. आमोदिन्, इष्टगन्ध, सुगन्धि । * मुखं वासयत्यनलिम्पति मुखवासनः । मुखविष्टा - स्त्री--१३३७ - वागो मे ચામાચીડિયુ.
तनु
[ वल्गुलिका, परोष्णी, तैलपायिका [निशाटनी शि.१२०] ।
मुखेन विष्टा अस्या मुखविष्टा । मुखशोधन- ५ - १३८९-४२स, तीमु [] ओपण, कटु ।
* मुखं शोधयति मुखशोधनः |
*
मुखसम्भव - ५ - ८१२ - श्राह्मण.
द्र० अग्रजशब्दः ।
* ब्रहाणो मुखात् सम्भवति मुखसम्भवः । यत् श्रुति:- "ब्राह्मणोऽस्य मुखमासीत्" इति । मुख्य- नं.-१४३८ - प्रधान श्रेष्ठ
द्र० अग्रशब्दः ।
(मुचुटि) स्त्री-५९७- मूर्त,
[] मुष्टि, मुस्ति, मुत्रुटी, संग्राह । मुचुटी-स्त्री-५९७- भूही.
[] मुष्टि, मुस्ति, संग्राह, ( मुचुटि) । मुहुश्चुरति मुचुटिः पृषोदरादित्वात् ङ्यां मुचुटी, मुच्यतेर्बाहुलकाद् किटिः । मुञ्ज-५- ११९२ -
तनुं श्रास
For Private & Personal Use Only
www.jainelibrary.org