________________
मिथ्यात्व
५६०
मिथ्यात्व १०३ तीर्थ मां नयते १८ दोष पै १६ मो होष.
* मिथ्यात्वं दर्शनमोहं इति त्रयोदशः । मिथ्याभियोग ! २६८-असत्य, आक्षेप, [] अभ्याख्यान । मिथ्याभियोगोऽसत्याक्षेपः ।
मिथ्यामति - ५- १३७४ - भ्रम, विपरीत ज्ञान. [] भ्रान्ति, भ्रम ।
* मिथ्या मननं मिथ्यामतिः । FAT-y-8282-61ental is sad. * मिश्रः संकीर्ण जातिः । मिश्र - १४६८-५- मिश्रित, मेगु .
1] करम्य, कवर, संपृक्त, खचित | मिश्रयते मिश्रः ।
मित्र न. ३७८-०१ पट
० उपधिशब्दः ।
* क्रीडार्थं वञ्चनेन यह मिपति मिषम् । मिहिका - स्त्री - १०७२-डिम, १०.
८० अवश्यायशब्दः ।
* महति मिहिका " कृशिक - " ( उणा - ४५) इति इके निपात्यते ।
मिहिर - ५ - ९७ - सूर्य'.
० अंशुशब्दः ।
* मेहति सिञ्चति मिहिरः "पीपि " ॥ ( उणा - ४१६) ।। इत्यादिना इरक, " आदित्याज्जायते वृष्टिः" इति हि स्मृतिः ।
मिहिर-५-१७४-.(शे०-33) ४न्द्र.
द्र० अच्युताग्रजशब्दः । मिहिराण - ५ -२००- (शे०-४२) - १३२.४
० अहासिनशब्दः । मीठ - न.- १४९५ - पेशा
रे
ति । * मिद्यते मीदम् । मीन- ५ - २२० श्रभनु चिह्न मीन- ५ - १३४३-२, भालु
Jain Education International
अभिधानव्युत्पत्ति
द्रव अण्डजशब्दः |
* मीनाति मन्नून मीनः ' जाणूशीदी-" (उणा२६१) ।। इति किं नः ।
( मीन) -५ - ११६ -२ राशि पेंडी श्रारभी राशि. ( मीनकेतन) -५-२२९-महेव मीमांसा - स्त्री - २५१ - विचारा.
[] विचारणा ।
* मीमांस्यतेऽनया मीमांसा ।
मीमांसा -स्त्री- २५३-१४ विद्या पेंडी ११मी विद्या. मीलित-न- ११२९-श्रीडायेषु पुष्प.
संकुचित, निद्राण, मुद्रित । * मीलति स्म मीलितम् ।
मुकुट नं.-३५०-मस्तउनु भाषण. ८० उष्णीपशब्दः |
मङ्
* मक्ते मण्डने शिरोऽनेन मुकुट कौन ।। ( उणा - १५४) ॥ इत्युटः, मुखे कुट्ने वा क्वोऽयम पुरुयपि वैजयन्ती, दाह "मोलि: कोटीरगुणी किरीटं मुकुटोऽस्त्रियाः ॥" मुकुन्द -५ - १९३ - नवनिधि पैडी निधि * मुकुन्दवर्णत्वात् मुकुन्दः । मुकुन्द-पु-२२५- विषणु नाशयाम् द्र० अच्युतशब्द: । मुञ्चति पापिनो मुकुन्दः कुकुन्दौ " || ( उणा - २५० ) इति डुकुन्दः । मुकुर-५-६८४ - (शि- ५७ ) आइसो.
मुचेंडु कुन्द
मकुर, आत्मदर्श', आदर्श, दर्पण | - न.११२६ - ५०५ उगी. कुड़मन्य ।
* मुञ्चति कलिकालमीप विकसितत्वाद मुकुलं “कुमुल--" ।। (उगा-४८७) ।। इति उ निपात्यते । पुक्लीबलिङ्गः ।
'मुकुटक' ५ ११०४-भः
८० मकुष्ठकशब्दः । मुनिर्मोक-५-१३१२- अतरेणी वा सर्प,
[ निर्मुक्त, 'मुक्तकञ्चुक' ।
* मुक्तो निमोकोऽनेन मक्तनिर्मोकः ।
मुकुल
For Private & Personal Use Only
८८
C:
www.jainelibrary.org