________________
५६२
मुजकेशिन
अभिधानव्युत्पत्ति[] तेजन, गुन्द्र, गर ।
* मोदतऽनत मुद्गः “पूभुदिभ्यां कित्" । * मुञ्जति वायुना मुञ्जः ।
(उणा-९३)।। इति गः ।। मुञ्जकेशिन-पु-२१७--विजय, नाराय!.
(मुद्ग)-पु-१२०१-सीमाथी उत्पन्न थनार द्र० अच्युतशब्दः ।
भगोमा वि. * मुजवर्णकेशयुक्तत्वात मुजकेशी ।
मुद्गभुज-पु-१२३३-(शे. १७१) यो. यत् पुराणम सशूलनेजसाऽऽविष्टो नागरणविभस्तदा।
द्र० अर्वन्ाब्द: । बव मजवर्णध नतोऽहं मरजकेशवान ।।
मुदगर--७८.६-या, भगइस. मुण्ड--.-४५८ -भु येयी.
द्रुघण, घन । Oमुण्डित ।
* मोदतेऽनेन मुद्गरः पुंस्त्रीलिङ्ग: “मुदिगुरिभ्यां-'' * मुण्डयंत मुण्डः ।
(उणा-४०३) ।। इति टिदरो गोऽन्तश्च, मुदं गिरति मुण्ड-y-.-५६६-भरत.
असते वा । ट्र० उत्तमाङ्गशब्दः ।
मुद्रित-न.-११२९-०५।येसु ५०५. * मुण्ड यते प्रतिज्ञायते मुण्डः, पुंकलीवलिङ्गः
- संकुचित, निद्राण, मीलित । "कगृह-" ।। (उणा-१७०) ॥ इति किद डः मुण्ड
ॐ मुव्यते स्म मुद्रितम् । यते वा ।
मुधा-स्त्री-१५१६-व्यय, नि. मुण्डक-५-९२३-६म.
1 वन्ध्य, (बन्ध्य), मोघा, अफल । द्र० अन्तावसायिन्शब्दः ।
मुधा-अ.-१५३४-व्यथ', नि . * मुण्डयति मुण्ट कः ।
0 वृथा । मुण्डन- .....२३-६मत.
* मुञ्चति मुधा "मुचिस्त्वदेर्ध च” ॥ 0 भद्राकरण, वपन, परिवापण, क्षौर ।
(उणा-६०२) ॥ इत्याप्रत्ययः यथा 'मुग्धे ! मुधा * मुण्डयने मुण्डनम् ।
ताम्यमि ।" मुण्डा-स्त्री-५३२-सा), भिक्षणी.
मुनय-.-७८७-(शे०१५२)-शस्त्र विशेष पत्र द्र० भिक्षुकीशब्दः ।
ના અગ્રભાગ જેવું શસ્ત્ર. * मण्डत्यते मुण्डा ।
- [हुल, अस्त्रशेखर शे० १५२] । मुण्डित-y-४५८-भुया .
मुनि-पुं-स्त्री-७६-साधु, मा२. मुण्ड ।
द्र० अनगारशब्दः । * मुण्ड्यते स्म मुण्डितः ।
* मन्यतेऽसौ मुनिः "मनेरुदेतौ चास्य वा"। मुद स्त्री-३१६-यान, ६५.
(उणा-६१२) इति इः पुंस्त्रीलिङ्गः । द्र० आनन्दशब्दः ।
मुनि--२८-(शि. २) श्री मुनिसुव्रतस्वामील. * मोदन मुत् स्त्रीलिङ्गः ।
मुनिसुव्रत । मुदिर -. १६४-मेध, वा.
मुनि-पु-१२३- (श-१७)--२त्य *पि. ट्र० अभ्रशब्दः ।
द्र० अगस्तिशब्दः । ** मोदन्ते जना अनेन भुदिरः "शुपीषि-'' ॥ । मुनिसुव्रत-५-२८-पासमा ती २ म. (रणा--४१६) इति किदिरः ।
" [मुनि शि.२]। मुद्ग-y-११७२-भग
* मन्यते जगतस्त्रिकालावस्थामिति मुनिः [] प्रथन, लोग्य, बलाट, हरित, हरि।
“मनेरुदेतो चास्य वा” || (उणा-६१२) इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org