________________
मस्तु
५४८
अभिधानव्युत्पत्तिमस्तु-न.-३९६-मी, दीनी त२.
महाकाय-पु-१२१८-(श. १७६) हाथी. दधिज ।
द्र० अनेकपशब्दः । * मण्डे-दधिसंभवे मस्यति परिणमते मस्तु । महाकाल-५-११४१-ठा वृक्ष. क्लीबलिङ्गः । 'कृसिकम्यमि-' (उणा-७७३) ॥
किपाक । इति तुन् ।
* महान् कालो-मृत्युरस्मात् महाकालः । मस्तुलङ्गक-५-६२५-मान,
(महाकाल)-धु-१९३-निधि भनिधि. - गोद, मस्तिष्क, मस्तकस्नेह ।
महाकाली-श्री-४४-सुमतिनाथ म.नी शासन हेवी. * मस्तकमालिङ्गति मस्तुलुङ्गः, पृषोदरादित्वात्
* महती चासौ काली च महाकाली, काञ्चनके मस्तुलुङ्गकः ।
वर्णाया अपि संज्ञा । मह-पु-१२८२-पा.
महाकाली-स्त्री-२३९-११ रोजी भी विधावी. द्र० कासरशब्दः ।
* कालवर्णत्वात् काली, महाशब्दपरा महाकाली। * महति महः ।
महाकाली-स्त्री-२०५-(शे. ५3)-पावती. मह-पु-१५०८-उत्सव,
द्र० अद्रिजाशब्दः । 0 उत्सव, क्षण, उद्भव, उद्धर्ष ।
महाकुल-५-५०२-भुसवान, मानहान. * मह ति महः ।
द्र० अभिजातशब्दः । महत्-न.-१४३०-विवाण, मोटु
* महत्कुलमस्य महाकुलः । द्र० उरुशब्दः ।
महाक्रम-पु-२१९-(श. ७1)-विY, ना२।५५. * मह्यते महत् । 'दुहिवृहि'-(उणा-८८४)
द्र० अच्युतशब्दः । इति कतृः ।
महागन्धा-स्त्री-२०६-याभु हेवी. महती-स्त्री-२८९-नारनी पीए.
द्र. कपालिनीशब्दः ।
* महान् गन्धोऽस्या महागन्धा, दैत्यास्त्रवित्र* महत्त्वात् महती ।
त्वात् । महस-न.-१००-२६.
महागिरि-पु-३४-६२ १० यूपी पेरी पडला द्र० अंशुशब्दः ।
१० पूर्वी. * मह्यते महः । 'अस्' (उणा-९५२) इत्यस् ।
___ * परीषहाद्युपद्रवैरकम्प्यत्वात् महागिरिव महागिरिः । महम-अ.-१५४२(श. २०२)--शथी मारम
महाग्रह-पु-१२१ (शे.-१५)-शनि ग्रह, બતાવનાર અવ્યય.
ट्र. असितशब्दः । महाकच्छ-पु-१०७४(शे. १९७)-(वय्ये ५ ।
महाङ्ग-धु-१२५४-. डायते।) समुद्र
द्र० उष्ट्रशब्दः । द्र० अकूपारशब्दः ।
* महद् अङ्गमस्य महाङ्गः । महाकन्द-यु-१९८७-स.
महाचण्ड-पु-१८६-यमना सेव द्र० अरिष्टशब्दः ।
चण्ड । * महांश्चासौ कन्दश्च महाकन्दः ।
* अत्यन्तकोपनत्वात् महाचण्डः । महाकान्त-पु-२००(श. ४५) श४२.
महाचण्डी-स्त्री-२०६-(शे.-१२)-याभु देवी. द्र. अहहासिन्शब्दः ।
द्र० कपालिनीशब्दः । महाकान्ता-स्त्री-९३८ (शे. १५७) वी.
महाजया-पु-२०५-(शे. ५२) ती. द्र० अचलाशब्दः ।
द्र० अद्रिजाशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org