________________
प्रक्रियाकोशः
* मल्लिकाकारे अक्षिणी एषां मल्लिकाक्षः,
शुक्लापाङ्गत्वात् । मल्लिकाक्ष ( . . ) -- १२४३ - (शे. १८०) - श्वेत નેત્ર વાળા ઘેાડા. मल्लिकापुष्प-५-११४९-५८४ वृक्ष
करुण ।
* मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः । मल्लिगन्धि-- ६४० - भोगरा देवी सुगन्धिવાળા અગર.
0 मङ्गल्या |
मशकिन- ५ - ११३२ - रानु वृक्ष.
द्र० उदुम्बरशब्दः ।
* मशकाः सन्त्यस्य मशकी |
(मबि ) - ५ - स्त्री - ४८४ - मसी, साड़ी.
द्र० मलिनाम्बुशब्दः | मषिकपी - स्त्री - ४८४ - साहीनो जडीओ.
[] मषिधान, (मपीधान, मषी भाजन, मपी
कूपी) ।
* मषेः कूपीव मणिकूपी । मषिधान - १ - ४८४ - साडीनो जीओ.
द्र० मषिकपीशब्दः ।
* मपिर्धीयतेऽस्मिन्निति मषिधानं मपोभाजनम् । मषी-पु- स्त्री - ४८४ साली, भसी.
द्र० मलिनाम्बुशब्दः |
* मप्रति हिनस्ति औज्ज्वल्यं मर्पिः पुंस्त्रीलिङ्गः "पदिपठि -" ।। (उणा - ६०७ ) ।। इति इ: यांमपी । ( मषीकूपी) - स्त्री - ४८४- साडीनो जडीओ.
द्र० मषिकपीशब्दः ।
मपीधान- न - ४८४ साडीनो मो
द्र० मषिकपीशब्दः ।
(मपीभाजन) - २ - ४८४ - साडीनो मो.
द्र० मषिकपीशब्दः ।
(मसि ) -- स्त्री - ४८४ - भसी, साड़ी
द्र० मलिनाम्बुशब्दः । मसी-पुं- स्त्री - ४८४- मसी, साड़ी द्र० मलिनाम्बुशब्दः ।
Jain Education International
मस्तिष्क
* मस्यति परिणमति मसिः पु' स्त्रीलिङ्ग, "पदिपठि-" ( उणा - ६०७ ) इति इ: ङयां मसी ।
५४७
मसूर - स्त्री - ११७० - मसूर ना
[] मङ्गल्यक ।
* मस्यते परिणमते मसूरः पु'स्त्रीलिङ्गः 'मीमसि'
- ( उणादि - ४२७ ) इत्यरः ।
मसृण- स्त्री - ४१३ - यीशु.
0 स्निग्ध, चिक्कण |
* मस्यति मसृणं 'भ्रमण - (उणा - १८६)
इति णे निपात्यते ||
मस्कर -५-११५३-वांस.
द्र० तृणध्वजशब्दः ।
* माक्रियते प्रतिषिध्यतेऽनेन मस्करः, वर्चस्कादित्वात् साधुः । मस्करिन - - ८१०-४ आश्रमपै । ४थे। सन्या
साश्रम.
द्र० कर्मन्दिनशब्दः ।
* मा करणशीलो मस्करी स ह्याह-मा कृपत कर्माणि शान्तिर्वः श्रेयसीति वर्चस्कादित्वात् साधुः । मस्तक-पुन.-५६६ - मस्त, भायु द्र० उत्तमाङ्गशब्दः ।
* मत्स्यति - परिणमते तस्य 'दम्याम-' (उणा२०० ) |इति ते मस्तं, स्वार्थी के मस्तकं, पुकटीच लिङ्ग, मसे: “इशि " ( उगा-७७) इति तक्कू वा ॥ मस्तकस्नेह - ५- ६२५- भगन.
D गोद, मस्तिष्क, मस्तुलुङ्गक । * मस्तकस्य स्नेहो मस्तकस्नेहः ।
मस्तिक-न.-५६७- भस्त, भाथु
द्र० उत्तमाङ्गशब्दः ।
* मस्तिकं 'कुशिक' (उगा-४५ ) इति इक निपात्यते ।
मस्तिष्क-पु-न.-६२५- भगन.
गोद, मस्तक, स्नेह मस्तुलुङ्गक ।
* मस्तकमिष्यति गच्छति मस्तिष्कः । पुंकली
बलिङ्गः ।
For Private & Personal Use Only
www.jainelibrary.org