________________
मल
अभिधानव्युत्पत्ति"मृजिवन्या-' (उणा-४७२) इति डिदलः ।
मलिन म्लोचति मलिम्लुचः । मल-धु-८५८-देव कोरे नी पूल मां श्रा | मलिम्लुच-५-८५८-यही, यज्ञ वगैरे पाय विनानी.
યજ્ઞ થી ભ્રષ્ટ થયેલ. ___* मलते पापं मलः, मलयोगाद् वा ।
0 पञ्चयज्ञपरिभ्रष्ट । ( मलदुषित )-4.--१४३५-भचिन, मे.
* मलिनं म्लोचति मलिम्लुचः, मूलविभुजाद्र० कच्चरशब्दः ।
दित्वात् । मलय-धु-१०२९-मस्यायस पर्वत.
मलीमस-न.-१४३५-भचिन, भेलु. आघाट, दक्षिणावल, [चन्दनगिरि- ___ट्र० कच्चरशब्दः । शे-१८] ।
मलुक----६०४ - (श. १२६)-पट. मलते चन्दनान् मलय: पुक्लीचलिङ्गः,
द्र० उदरशब्दः । "कुगुवलि.---" ( उणा-३५६) ।। इत्ययः ।
मल्ल-५-५६-गावती योगासीना २१ मां मलयज-५-६४१-यन्दन, सुभ3.
तीय ४२. द्र. गन्धसारशब्दः ।
* कर्मभटानां मल्लः इव मल्लः । * मलयाने र्जातो मलयजः ।
मल्ल नाग-पु-८५३-वात्यायन मुनि, त्या मलयवासिनी-स्त्री २०५ -(शे- ४४) ता.
माय ता. द्र० अद्रिजाशब्दः ।
द्र० अर्जुलशब्दः । मलयु-स्त्री-११३३-४ उपरानुक्ष, धुस२31.
* मल्लो नवनन्दनोच्छेदने स चासो नागश्च . काकोदुम्बरिका, फल्गु, जघनेफला ।
मल्लनागः "वृन्दारकनागकुञ्जरैः" ।३।१।१०८। * 'युणि जुगुप्सायाम् ' मल श्वित्र यावयते
इति कर्मधारयः । लयुः, पृषोदरादित्वात् ।। मलिन-न.-१४३५-मसिन, भे.
मल्लि-धु-२८---241 असपिए ना १८ मा द्र० कच्चरशब्दः ।
तीय ४२. * मलोऽस्त्यस्य मलिनम्, मलीमस
* परीषहादिमल्लजयान्निरुकनान्मल्लिः, तथा मलदूषितम् “ मलादीमसश्च" ॥७/२।१४। इति साधुः।
गर्भस्थे भगवति मातुः सुरभिकसुममाल्यशयनीयदोहदो मलिनाम्बु-1.-४८४- भसी, साडी.
देवतया पूरित इति मल्लिः । 0 मषी, मसी, (मषि) [मेला शि. 3१] ।
मल्लिका-श्री-१०२४ - प्या, पानी पीवानो पात्र. * अञ्जनाक्तत्वाद् मलिनं च तदम्बु च मलिनाम्बु ।
- कोशिका, चषक, कंस, पारी, पानभाजन । मलिनी-स्त्री-५३५-२०४स्वरात्री, रतुवाती स्त्री.
* मल्लते मल्लिका । अधिशब्दः ।
मल्लिका-स्त्री-११४८-भोग।. * मलोऽस्त्यस्या मलिनी, गौरादित्याद् रज
_ विचकिल, 'तृणशून्य, भूपदी, शीतभीरु. स्वलायां डीः ।
(शतभीरु) । मलिनी-त्री-१२७०-(शि-१११). पायवयमा
* मल्ल्यते मूर्धनि मल्लिः “पदिपठि-" ॥(उणाગર્ભવાળી થયેલી ગાય
६०७)।। इति इः, के मल्लिका, “हतक-" ॥(रणा-२७) Oपलिक्नी, बालगर्भिणी ।
॥ इत्यको वा । मलिम्लुच-पु-३८२-यो२.
मल्लिकाक्ष- (24.व.)-१३२६-घोा शरी२, अा द्र० एकागारिकशब्दः ।
પગ તથા ચાંચવાળે હંસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org